Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
HOOL सर्वशक्तेर्व्ययो भवति, सर्वाऽपि शक्तिः कुण्ठिता भवति । द्वितीयस्य संस्कारसेचकस्य
O) शिक्षकस्य विषयेऽप्येतत्सर्वं ज्ञेयम्। अनुशासनस्य व्याजेन शिक्षकैरपि 9) 938 विद्यार्थिनामुपरि पूर्ववर्णिताः प्रतिबन्धाः प्रतिष्ठाप्यन्ते । अद्यैते संस्कारसेचका निर्दयतया 18 9 बालकानां विद्यार्थिनां चेच्छादिकान् घातयन्ति । ते संवेदनशून्या इव' आभाति ।
ॐ भ्रातः ! एवं सति बालकस्य विकासः कथं स्यात् ? यत्र बन्धनं तत्र ॐ 96 विकासोऽसंभव एव । अधिकं बन्धनं बालकमुन्मार्गमसत्यमार्गं च नयति । यतो 48 ॐ यदा पित्रा सर्वकार्येषु प्रतिबन्धः क्रियते तदा बालकः स्वेच्छापूर्त्यर्थमनन्य- 26
गतिकतयैकान्ते गत्वा तत्तत्कार्यं कुर्यात्, शनैः शनैः सर्वकार्येष्वसत्यमाचरेत्, अन्ते ७ 4G स्वच्छन्दी भवेत्, तदा विकासः कथं भवेत् ? एकत्र स्थगितं जलं मलिनं दुर्गन्धि 2 च भवति । यदि तज्जलमेव प्रवाहितं भवति तर्हि रमणीयं कल्लोलमयं च भवति । 8) एवं वायुप्रकाशादिशून्यस्थाने स्थितायाः कलिकायाः का गतिस्स्यात् ? सैवोद्यानादिषु ) 946 मुक्तस्थानेषु तु विकसितं भवति, सर्वत्र सुगन्धितां मधुरतां च प्रसारयति, जनान् 28
१. स्वं प्रत्याकर्षति । एवं बालकायाऽपि विकासस्याऽवसरं ददातु, निर्बन्धतया कार्य TO) कर्तुं विहर्तुं चाऽवसरं ददातु, सोऽपि स्वबुद्ध्या कार्यनिर्णयं करोतु । वर्तमानकालीना 96 समस्यैषैवाऽस्ति यत्ते ज्येष्ठजनाः 'बालकः किमपि न जानाति, न च किमपि कर्तुं 86
- समर्थ' इति मन्यन्ते । बालकस्य शक्तौ विश्वास एव नास्ति । अतस्ते “एवं करणीयं, ON PO एवं न करणीयं वदनीयं वे'ति निरन्तरं सूचनानां वृष्टिं कुर्वन्ति । यदि स्खलना 98 स्यात्तॉपशब्दानामपि वृष्टिं कुर्वन्ति, किन्तु तन्नोचितम् । यदि स्खलना स्यात्तदा sxe
ॐ प्रेम्णा बोधयित्वा पुनःकरणार्थं प्रोत्साहनं ददातु, किन्तु 'त्वं मूर्योऽसि, मूढोऽसि, % जना मुग्धं त्वां वञ्चयन्ति चेति मर्मवचनैर्बालकस्योत्साहं माऽपहरतु । यद्येकदा Sxe तच्चित्ते भीतिस्सञ्जायेत तर्हि स कदाऽपि जीवने पुनः तत्करणार्थमुत्साहितो न
ॐ भवेत्, तस्य धैर्यमेव नष्टं भवेत्, पुत्रो हताशो भवेत्, निषेधात्मकदृष्टिना बद्धो का " भवेच्च । भ्रातः ! यः कार्यं करोति तस्यैव स्खलना भवति, नाऽन्यस्य । एकदा > स्खलना स्यात्तर्हि पुनः संमार्जनं भवेत् । एवं पुनः पुनः करणे स दक्षो भविष्यति,
ॐ किन्तु यदि मुहुर्मुहुः सूचना दीयेत तर्हि तस्य दृष्टेर्विचारधाराया निर्णयशक्तेविवेकस्य 25 च विकासः कथं स्यात् ?
किञ्च-ज्येष्ठजनास्स्वकीयबालकस्य सामर्थ्य मनुचिन्त्य तत्तत्कार्यं SX ७ कारयेयुस्तर्हि तस्य विकासोऽतीव सुन्दरो दृढश्च स्यात्, किन्त्वद्य ज्येष्ठजनास्स्वP बालकस्य शक्तिमविचिन्त्याऽन्यबालकेन सह निरन्तरं तुलनां कृत्वा
३५ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114