________________
1.
1.
प्र उसहो नीलंजसाए मरणात्री तिलोयपण्णति । 4-606 इस ग्रंथ को देखने के लिए लेखक महावीर शोध केन्द्र चारबाग लखनऊ का श्राभार स्वीकार करता है ।
ब इति संसारचक्रे स्मिन् विचित्ररूपरिवर्तने । दुःखमाप्नोति दुष्कर्मपरिपाकादव राक्कः । नारीरूपमयं यन्त्रमिदमत्यन्तपेलवम् । पश्यातामेव न साक्षातकथमेतदगाल्लयम् ॥ 17.36 रमणीयमिदमत्वास्त्री रूपबहिरुज्वलम् । परतन्त्रनश्यन्तिपतङ् इबकामुकाः ॥ 17.37 कूटनाटकमेतत पयुक्तममरेशिना । नूनमस्मत्प्रबोधायस्मृतिमाधायधीमता ॥ 17,38 यथेदमेवमन्यच्चभोगङ्गयत् क्लिङ्गिनाम् । भङ गुरं नियतापायं केवलं तत्प्रलभ्यकम् । 17.39 fi किलाम भीरेः किमलैरनु लेपवः । उन्मत्तचेष्टितैनृत्तिरलं गीचैश्चशोचिते ॥ 17.40
.............आदिपुराण, जिनसेन अनु० पन्नालाल जैन काशी 1963 / राज्य संग्रहालय लखनऊ पुस्तकालय से ।
Jain Education International
2/23
For Private & Personal Use Only
सहायक निदेशक, पुरातत्व संग्रहालय 27, केसरबाग लखनऊ
www.jainelibrary.org