Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad

View full book text
Previous | Next

Page 235
________________ SEXX श्रीधर्मरत्नप्रकरणम् ॥१०॥ परहितार्थकारी गुण: २० X & सत्सङ्गत्या जिनपतिनत्या गुरुसेवया सदा दयया । तपसा दानेन तथा, तत् सफलं तद् बुधैः कार्यम् ॥१७॥ यतःपुष्णाति गुणं मुष्णाति दृषणं सन्मतं प्रबोधयति । शोधयते पापरजः, सत्सङ्गतिरङ्गिनां सततम् ॥१८॥ सद्यः फलन्ति कामा, वामाः कामा भयाय न यतन्ते । न भवति भवभयभीतिर्जिनपतिनतिमतिमतः पुंसः ॥१९॥ गुरुसेवाकरणपरो, नरो न रागैरभिद्रुतो भवति । ज्ञानसुदर्शनचरणराद्रियते सद्गुणगणैश्च ॥२०॥ प्रौढस्फूर्तिनिरुपममूर्तिः शरदिन्दुकुन्दसमकीर्तिः । भवति शिवसौख्यभागी, सदा दयालङ्कृतः पुरुषः ॥२१॥ जलमिव दहनं स्थलमिव जलधिग इव मृगाधिपस्तस्य । इह भवति येन सततं, निजशक्त्या तप्यते सुतपः ॥२२॥ तं परिहरति भवार्त्तिः, स्पृहयति सुगतिर्विमुञ्चते कुगतिः । यः पात्रत्राकुरुते, निजकं न्यायार्जितं वित्तम् ॥२३॥ इति गुरुवचनं श्रुत्वा, नरनाथः प्रमुदितः सुतादियुतः । गिण्हइ गिहत्यधम्मं, सम्म सम्मत्तसंजुत्तं ॥२४॥ शमिनां स्वामिनमानम्य, मेदिनीशो जगाम निजधाम । भवियजणबोहणत्थं, गुरूवि अन्नत्थ विहरेइ ॥२५॥ आसन्नासीनसखं, निजभवनस्थं कुमारमन्येयुः । सूरिगुणे वनंतं, नमिउं विण्णवइ इय वित्ती ॥२६॥ देव ! नररुण्डमालाकलितः कापालिको बलिष्ठाङ्गः । तुह दंसणमीहइ तो, कुमरेणं मुंच इय भणिए ॥२७॥ तेनासौ परिमुक्तो, दवाशीर्वादमुचितमासीनः । पत्थावं लहिय भणेइ, देहि मह कुमर ! झत्ति रहं ॥२८॥ तदनु भ्रूक्षेपवशाद्, दूरस्थे परिजने जगौ योगी। भुवनक्खोहिणिनामा, कुमार ! मह अत्थि वरविज्जा ॥२९॥ &&&&&&&&&&&& तत्र भीमकुमार कथा। | ॥१०॥ Jain EducatHIVIRAL For Private & Personal Use Only & Mpww.jainelibrary.org

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340