Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad
View full book text
________________
वीधर्मरत्न प्रकरणम्
परहितार्थकारी गुणः
२०
॥१०॥
तत्र च सप्तमभूमिस्तम्भाश्रितसालभञ्जिकाभिरिदम् । जोडियकराहि भणियं, सागयमिह भीमकुमरस्स ॥१५४॥ त्वरितं त्वरितं च ततः, स्तम्भोपरिभागतः समवतीर्य । ताहिं बहुमाणेणं, दिन्नं कणगासणं तस्स ॥१५५॥ तेन पुरुषेण सार्द्ध नृपात्मजस्तत्र यावदासीनः । ता मज्जणसामग्गी, सव्वा पत्ता नहाउ तहिं ॥१५६॥ पञ्चालिकाः प्रमुदिताः, प्रोचुः परिधाय पोतिकामेनाम् । अम्होवरि पसिऊणं, करेउ न्हाणं कुमारवरो ॥१५७॥ धरणीधवभव ऊचे, मम मित्रं नगरपरिसरोद्याने । चिट्ठइ तं हक्कारह, आणीओ ताहिं लहु सोवि ॥१५८॥ ताभिर्मित्रसमेतो, भीमः संस्नाप्य भोजितो भक्त्या । जा पल्लंके लल्लकविम्हओ चिट्ठइ सुहेण ॥१५९॥ तावदुवाच समक्षं, कृताञ्जलिनिर्जरः कुमारवरम् । तुह असमविक्कमेणं, परितुद्यो हं वरेसु वरं ॥१६०॥ जगदे जगतीशभुवा, यदि तुष्टस्त्वमसि मम ततः कथय । को तं? को उवयारो? किं पुरमिणमुव्वसं जायं ॥१६॥ प्रोचे सुरः पुरमिदं, कनकपुरं कनकरथनृपोत्राभूत् । जो रक्खिओ तए सो, अहमासि पुरोहिओ चंडो॥१६२॥ सर्वस्य जनस्योपरि, सदाऽपि चास्थात् गधा ज्वलंस्तदनु । सव्वोवि जणो जाओ, मह वइरी कोइ न हु सुयणो ॥१६३॥ अयमपि नृपः प्रकृत्या, करमनाः कर्णदुर्बलः प्रायः । संकाइवि अवराहस्स, कारए दंडमइचंडं ॥१६॥ केनचिदपरेधुर्मयि, मत्सरभरपूरितेन नृपपुरतः । अलियं कहियमिणं जह, सह डुबीए इमो वुत्थो ॥१६५।। कालं च मार्गयन्नप्यविचाय शणेन वेष्टयित्वाऽहम् । छंटावेउं तिल्लेण, जालिओऽणेण विरसंतो ॥१६६॥ तदनु सदुःखं मृत्वा, जातोऽहमकामनिर्जरावशतः । नामेणं सव्वगिलु त्ति, रक्खसो सरिय अह वरं ॥१६७॥
&&&&&&&XXXXXX
तत्र भीम
कुमारकथा। ॥१०५॥
Jain EduceTER
For Private & Personal Use Only
KAww.jainelibrary.org

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340