Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad

View full book text
Previous | Next

Page 335
________________ श्रीधर्मरत्नप्रकरणम् ॥१४८॥ परुषवचना|भियोगपरित्यागः ६ अत एव श्रीवर्द्धमानस्वामिना महाशतकमहाश्रावकः सत्येऽपि परुषे जल्पिते प्रायश्चित्तं ग्राहित इति । मतान्तरे पुनरदुराराध्यताभिधानं षष्ठं शीलम् तदप्यषरुषभाषित्वेन संगृहीतमेव । महाशतकसंविधानकं त्विदम्रायगिहपुरसरोवरविभूसणं गिहवई जलरुह व्व । सिरिनिलओ भमरहिओ, नालस्सपयं महासयगो॥१॥ अटकणयकोडी, निहिवुड्डिपवित्थरप्पउत्ताओ । दसगोसहस्सपरिमाणपरिगया तस्स अट्ठ वया ॥२॥ रेवइपमुहा तेरस, भज्जाओ तत्थ रेवईए उ । पिउगेहसंतियाओ, कोडीओ अट्ठ कणगस्स ॥३॥ दसगोसहस्समाणा, अट्ठ वया सेसयाण पिउहरिया । इक्किक कणयकोडी, दसगोसहसो पुढो य वओ ॥४॥ अह तत्थ समोसरिओ, गुणसिलए चेइए जिणो वीरो। वंदणवडियाइ गओ, पउरेहि समं महासयगो॥५॥ नमिऊण तिहुयणगुरुं, उचियट्ठाणे निविट्ठओ एसो । भयवं पि अमयनिस्संदसुंदरं कहइ इय धर्म ॥ ६॥ इह दुलहं गिहिधम्म, लहिउं सावयजणेण पइदिवसं । तस्स विसुद्धिनिमित्त, दिणचरिया इह विहेयव्वा ॥ ७॥ तथाहिसुत्तविउद्धो सड्ढो, सम्मं सुमरिज्ज पंचनवकारं । जाइकुलदेवगुरुधम्मसंगयं अह विचिंतिज्जा ॥८॥ तो छबिहमावस्सयमणुहिउँ न्हाइउं च दिवसमुहे । सियवत्थो मुहकोसं, काउं पूइज्ज गिहबिंबं ॥९॥ पच्चक्खाणं काऊण, इड्डीपत्तो महाविभूईए । गच्छिञ्ज जिणिंदगिहे, पविसिज तहिं समयविहिणा ॥१०॥ तत्र महाशतककथा. ॥१४८॥ For Private Personal use only Jainelibrary.org

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340