Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad
View full book text
________________
Jain Education
१३ ॥
पूएवि जिणं वंदिज्ज, तयणु वञ्चिज्ज सुगुरुपासम्मि । काऊण तेसि विणयं, पञ्चक्खाणं च पयडेउं ॥ ११ ॥ धम्मं सुणिज्ज सम्मं, सुद्धं वित्तिं गिहागओ कुज्जा । मज्झण्हे पुण पूयं, विहिज्ज जिणनाहपडिमाणं ॥ १२ ॥ पडिलाभिज्ञ मुणिंदे, फासुयएसणियअसणदाणेण । साहम्मियवच्छल्लं, करिज्ज दीणाइ अणुकंप ॥ बहुवीयणं कायाइवज्जियं भोयणं तओ कुज्जा । वंदेवि जिणवरिंदे, गुरुणो य विहिज्ज संवरणं ॥ १४ ॥ तो सत्थरहस्साईं, कुसलमईहिं समं वियारिज्जा । इय भत्तासत्तो पुण, अञ्जिज दिट्टमे भागे ॥ १५ ॥ संझासमए गिचेइयाई पूएवि पुणवि वंदिज्जा । आवस्सयं विहेउं, करिज्ज सज्झायमेगग्गो ॥ १६ ॥ नियमाणुसाण तत्तो, कहिज्ज धम्मं गिहागओ उचियं । पायं विसयविरत्तो, सीलं पालिज्ज पव्वेसु ॥ १७ ॥ कयचउसरणगमाई, सावज्जं चइय गंठिसहिएण । पश्ञ्चनमुक्कारपरो, थेवं सेविज्ज तो निदं ॥ १८ ॥ निद्दाविगमे चिंतिज्ज, विसमविससन्निभं विसयसुक्खं । सुरसिवपुरगमणरहे, एवं च मणोरहे कुज्जा ॥ १९ ॥ सिरिअरिहंतो देवो, सुनाणचरणा सुसाहुणो गुरुणो । तत्तं जिणपण्णत्तं भवे भवे इय मह हविज्जा ॥ २० ॥ जिणधम्मवासियमई, चेडो वि वरं हविज्ज सडकुले । जिणधम्मेण विमुको, कयावि मा चक्कवट्टी वि ॥ २१ ॥ मलमलिणतणू जरमलिणचीवरो सव्वसङ्गपरिमुको । महुयरवित्तिपहाणं, कया करिस्सामि मुणिचरियं १ ॥ २२ ॥ चइउं कुसीलसंगं, गुरुपयपङ्कयरयं परिफुसंतो । जोगं अन्भस्संतो, भववुच्छेयं कया काहं ? ॥ २३ ॥ अंकट्टियहरिणसि, वणम्मि पउमासणेण आसीणं । बुड्ढा मिगजूहपहू, अग्घाइस्संति मं कइया ? ॥ २४ ॥
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 334 335 336 337 338 339 340