Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad

View full book text
Previous | Next

Page 333
________________ श्रीधर्मरत्नप्रकरणम् ॥१४७|| REEEEESO कुलकलंकणु सच्चपडिवखु, गुरुलज्जासोयकरु धम्मविग्घु । अत्थह पणासणु जं दाणभोगिहि रहिउ, पुत्तदारपियमाइमोसणु । जहिं न गणिज्जइ देवगुरु, जहि नवि कज्जु अकज्जु । तणुसंतावणु कुगइपहु, तहि को जूइ रमिज ॥७॥ I बालक्रीडा परिहारः इय पमणिओ वि जूयं, जान चयइ कहवि तो इमो तेण । चत्तो सयणसमक्खं, न देइ गेहे पवेसंपि ॥८॥ अन्नदिणे जिणदासो, केणवि जुआरिएण रममाणो । जायम्मि जूयकलहे, प्रियाए निठुरं हणिओ ॥९॥ सो सत्थघायविहुरो, लुलंतओ महियलम्मि रंकु व्व । केवलकरुणाठाणं, सिट्टो सिद्विस्स सयणेहिं ॥१०॥ सो वि हु करुणारसभरपणुल्लिओ अल्लिओ तयं भणइ । हे भाय ! होसु सत्थो, तुह पडियारं करिस्सामि ॥११॥ सो भणइ विणयपउणो, अज्ज ! अणज्जं खमेहि मे विहियं । परलोयपत्थियस्स य, देसु लहुं धम्मसम्बलयं ॥ १२ ॥ सिट्ठी वि भणइ निउणं, सव्वत्थवि निम्ममो हवसु वच्छ ! । खामेसु सव्वजीवे, करेसु चउसरणगमणं च ॥ १३ ॥ निंदेसु बालकीलं, चित्ते चिंतेसु पश्चनवकारं । भीमभवभीइहरणं, पडिवज्जसु अणसणं वच्छ !॥१४॥ इय सम्म पडिवज्जिय, वज्जियपावो मरित्तु जिणदासो । जम्बुद्दीवाहिवई, अणाढिओ सुरवरो जाओ ॥ १५॥ इति बालिशकेलिशालिनो, जिनदासस्य निशम्य दुःस्थितिम् । तत्र जिनभविका ! भवभीतचेतसो, दधतां तत्र निवृत्तिमुच्चकैः॥१६॥ दासकथा. ॥ इति जिनदासकथा ॥ ॥१४७॥ इत्युक्तः शीलवतो बालक्रीडापरिहार इति पञ्चमो भेदः । सम्पति परुषवचनाभियोगपरित्यागलक्षणं षष्ठं शीलभेदमभिधि BE&&&&EEXE&&& Jain Education International For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340