Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad

View full book text
Previous | Next

Page 251
________________ श्रोधर्मरत्नप्रकरणम् ॥१०८॥ Jain Educatio सर्वत्र लोककलहस्फुटदुच्चैः स्थालिकासमूहश्च । सुव्वंत विविहउब्वेय जणगकारुण्णरुण्णसरो ॥ २३८ || स्थानस्थाननिवेशितधनसञ्चयभस्मकूटसञ्छन्नः । किण्हाइअसुहलेसासुहागिद्धिसियालिविकरालो || २३९ ॥ अतिदुस्सहविविधापन्निपतद्बहुशकुनिकानिकररौद्रः । निरुकरगरंतदुज्जणरिट्ठो अण्णाणमायंगो || २४० ॥ विषयविषपङ्कमग्नः, प्राणिगणस्तद्द्भवश्मशानेऽत्र । पडियाणं जीवाणं, कत्तो सुमिणेवि अत्थि सुहं ॥२४१|| यदि तु सुचरित्रसुतपोज्ञानसुदर्शनमहाभटांश्चतुरः । उत्तरसाहगरूवेण, ठाविउं चउदिसिं कमसो ॥ २४२ ॥ धृत्वा सुसाधुमुद्रां, जिनशासनमण्डले समुपविश्य । दाउ पयत्तेण दढं, दुभेयसिक्खासिहाबंधं ॥ २४३॥ मोहपिशाचप्रभृतीनपास्य सर्वानभीष्टविप्रकृतः । अक्खुहियमाणसेहिं निरुद्धइन्दियपयारेहिं ॥ २४४॥ अव्यग्रं प्रत्यग्रैः, सामाचारीविचित्र कुसुमभरैः । सिद्धंतमंतजावो, कीरह विहिणा इहेव तओ || २४५|| मनहितान्यसुमतां, सम्पद्यन्ते समस्तसौख्यानि | पगरिसपत्ते य जावे, सा लब्भइ निव्वुई परमा ॥ २४६ ॥ इति हरिवाहननृपतिर्भावार्थयुतं विबुध्य गुरुवचनम् । भी सणसंसारसुसाणवासओ सुबहु बीहन्तो ॥ २४७॥ साम्राज्यं भीमसुते, विन्यस्यानेकलोकसंयुक्तः । भवपेयवणुल्लंघणपवणं दिक्खं पवजे ॥ २४८ ॥ एकादशाङ्गधारी, सुचिरं परिपालितामलचरित्रः । सो रायरिसी पत्तो, तिहुयणसिहरट्टियं ठाणं ।। २४९|| भीमनरेन्द्रोऽपि चिरं कुर्वन् जिनशासनोन्नतीः शतशः । परहियकरणिक्करई, नीईइ पसाहए रजं ॥ २५० ॥ अन्येद्युर्भवकारागारादुद्विग्नमानसः पुत्रम् । रज्जे ठवित्तु गिव्हिय, दिक्खं भीमो गओ मुक्खं ।। २५१ ॥ For Private & Personal Use Only परहितार्थकारी गुणः २० तत्र भीम कुमारकथा | ॥१०८॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340