Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad
View full book text
________________
श्रीधर्मरत्न- प्रकरणम्
व्रतासेवनाख्यो गुण:
॥१३५॥
गोयमा!इ समणे भयवं गोयम एवं वयासि-गोयमा ! तुमं चेव तस्स ठाणस्स आलोयाहि जाव पडिवज्जाहि, आणंदं च समणोवासगं एयमढें खामेहि ।
तएणं से भयवं गोयमे समणस्स भगवओ महावीरस्स एयमट्ठ पडिसुणेइ, पडिसुणेत्ता तस्स ठाणस्स आलोएइ जाव पडिवज्जइ, आणंदं च समणोवासयं एयमह खामेइ समणेणं भगवया महावीरेणं सद्धिं बहिया जणवयविहारं विहरइ ।"
अह आणंदो वीसं, वासाई पालिऊण इय धम्मं । मासं अणसणविहिणा, समाहिणा, देहमिह चइउं ॥४८॥ जाओ सुहम्मकप्पे, अमरो अरुणाभवरविमाणम्मि । चउपलियठिई तत्तो, चविय विदेहे सिवं गमिही ॥४९॥
इत्यानन्दचरित्रमुदारं, श्रुत्वा भव्यजनाः ! सुविचारम् । निजशक्त्या श्रयत व्रतभारं, गच्छत येन भवोदधिपारम् ॥५०॥
॥ इत्यानन्दश्रावकदृष्टान्तः समाप्तः॥ उक्तो व्रतकर्मणि ग्रहण इति तृतीयो भेदः, साम्प्रतं प्रतिसेवनास्वरूपं चतुर्थ भेदं व्याचिख्यासुर्गाथोत्तरार्द्धमाह
आसेवइ थिरभावो, आयंकुवसग्गसंगेवि ॥ ३६॥ 'आसेवते' सम्यक् परिपालयति 'स्थिरभावः' निष्प्रकम्पमनाः आतङ्कः-ज्वरादिरोगः उपसर्गाः-दिव्यमानुषतिर्यग्योनिकात्मसंवे- दनीयभेदाच्चतुर्भेदाः, ते पुनः प्रत्येकं चतुर्विधाः।।
तथाहि
तत्रारोग्यद्विजज्ञातम् १३५॥
Jain EducatiodW
For Private Personel Use Only
Jr.jainelibrary.org

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340