Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad

View full book text
Previous | Next

Page 316
________________ य, तत्थ णं जे ते अणेसणिज्जा ते णं अभवखेया; तत्थ णं जे ते एसणिज्जा ते दुविहा पण्णत्ता, तंजहा--लद्धा य अलद्धा य, तत्थ णं जे ते अलद्धा ते णं अभक्खेया, तत्थ णं जे ते लद्धा ते णं समणाणं निग्गंथाणं भक्खेया; एएणं अटेणं सुया! एवं वुच्चइ सरिसवया भक्खेया वि अभक्खेया वि । एवं कुलत्था वि भाणियव्वा । नवरं इत्थिकुलत्था य धनकुलत्था य, इत्थिकुलत्था तिविहा पण्णत्ता, तंजहा--कुलकबाइ वा कुलमाउया इ वा कुलवहुया इ वा । धनकुलत्था तहेव । ___ एवं मासा वि । नवरं मासा तिविहा पण्णत्ता, तंजहा--अस्थमासा य कालमासा य धनमासा य, तत्थ णं जे ते कालमासा ते णं दुवालसहा-सावणे जाव आसाढे, ते णं अभक्खेया; अत्यमासा दुविहा पण्णचा, तंजहा--हिरबमासा य सुवष्णमासा य, ते णं अभक्खेयाः धनमासा तहेव । एगे भवं ? दुवे भवं ? अक्खए भवं ? अबए भवं ? अवट्ठिए भवं ? अणेगभूयभावभविए भवं ? सुया ! एगे वि अहं दुवे वि अहं जाव अणेगभूयभाविभविए वि अहं । से केणद्वेणं भंते ! एवं बुच्चइ एगे वि अहं ! जाव० ? सुया ! दवट्ठयाए एगे वि अहं, नाणदंसणट्ठयाए दुवेवि अहं, पएसट्ठयाए अक्खए अव्वए अवढिए वि अहं, उवओगट्ठयाए अणेगभूयभावभविए वि अहं । इय सुणिय सुओ बुद्धो, विष्णवइ गुरुं तुहंतिए भयवं। परिवायगसहसेणं, सद्धिं पव्वइउमिच्छामि ॥४९॥ मा हु पमायं कुणसु, ति सूरिणा जंपिए इमो तुट्ठो । चइउं कुलिंगिलिंग, गिण्हइ दिक्ख सपरिवारो ॥५०॥ तं कमसो पढियसमग्गआगमं नियपयम्मि संठविउं । मुणिसहसजुओ सूरी, सिद्धो पुंडरियसेलम्मि ॥५१॥ Jain Education 11 For Private Personel Use Only Jainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340