Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad
View full book text
________________
३
.
इत्यादिरूपो 'न सुन्दर नैव शोभाकारी तस्य धार्मिकस्य । स हि तेन सुतरामुपहासस्थानं स्यात् , "नाकामी मण्डनप्रियः" इति र श्रीधर्मरला लोकोक्तेरिह लोकेऽपि कदाचिदनथै प्राप्नुयाद् बन्धुमतीवत् ।
| अनुद्भटवेप्रकरणम् ___ अन्ये पुनराहु:
रूपं शीलं ॥१४३॥
"संतलयं परिहाणं, झलं व चोलाइयं च मज्झिमयं । सुसिलिट्ठमुत्तरीयं, धम्म लच्छि जसं कुणइ ॥१॥
परिहाणमणुन्भडचलणकोडिमज्झायमणुसरंतं तु । परिहाणमक्कमंतो, कंचुयओ होइ सुसिलिट्ठो"॥ २॥ इत्यादि । एतदपि सङ्गतमेव, किन्तु क्वचिदेव देशे कुले वा घटते । श्रावकास्तु नानादेशेषु कुलेषु च सम्भवन्ति तस्माद्देशकुलाविरुद्धो | वेषोऽनुद्भट इति व्याख्यानं व्यापकमिह सङ्गतमिति ।
बन्धुमतीज्ञातं त्वेवम्अस्थि इह तामलित्ती, नयरी न अरीहि कहवि परिभूया । अइगरुयविहवभारो, सिट्ठी तत्यासि रइसारो॥१॥ सारयससिनिम्मलसीलबंधुराबंधुला पिया तस्स । ताणं धूया रूयाइगुणजुया बंधुमइ नाम ॥२॥
तत्रबन्धुमसा पुण कञ्चणचूडयमंडियबाहा अलवियसरीरा । पगईए उम्भडवेसपरिगया चिट्ठइ सयावि ॥३॥
तीज्ञातम् । अन्नदिणे सा पिउणा, भणिया वयणेहि पणयपउणेहिं । एवं उन्भडवेसो, वच्छे ! पत्थो न सच्छाण ॥४॥
॥१४॥
REXXEEEEEEEEE
कुलदेसाण विरुद्धो, वेसो रणोवि कुणइ न हु सोहं । वणियाण विसेसेणं, विसेसओ ताण इत्थीणं ॥५॥
Jain Educatiotami
For Private Personel Use Only
Iw.jainelibrary.org
।

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340