Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad
View full book text
________________
KEEEEEEEEEEEEEEEEEEEXXX
अइरोसो अइतोसो, अइहासो दुजणेहि संवासो। अइउम्भडो य वेसो, पञ्चवि गरुयपि लहुयंति ॥६॥ इच्चाइजुत्तिजुत्तं, वुत्ता वि न मन्नए इमा किंपि । चिट्ठइ तहेव निच्चं, पिउपायपसायदुल्ललिया ॥७॥ भरुयच्छवासिणा विमलसिद्दिपुत्तेण बंधुदत्तेण । सा गंतु तामलित्ति, महाविभूईइ परिणीया ।।८।। मुत्तूण जणयभवणे, बंधुमई बंधुपरियणसमेओ । जलहिम्मि बंधुदत्तो, संचलिओ जाणवत्तेण ॥९॥ जा किञ्चि भूमिभागं, गच्छइ ता असुहकम्मउदएणं । पडिकूलपवणलहरीपणुल्लियं जलहिमज्झम्मि ॥१०॥ सत्थं व विणयहीणे, वियलियसीले विसुद्धदाणं व । तं पवहणं विणहूँ, धणधन्नहिरण्णपडिपुण्णं ॥११॥ सो कहकहमवि फलहेण, दुत्तरं उत्तरित्तु नीरनिहिं । जा पिच्छइ दिसिचक, ता तं निच्छेइ ससुरपुरं ॥ १२ ॥ तो अप्पं जाणावइ, केणवि पुरिसेण निययससुरस्स । तं सुणिय हा किमेयं, ति जंपिरो उढिओ सोवि ॥ १३ ॥ अइउम्भडवेसविसेसरयणलङ्कारसारभूसाए । बंधुमईए सहिओ, जा से पासे समल्लियइ ॥१४॥ वररयणकणयचूडयविभूसियं ताव रुइरकरजुयलं । बंधुमईए छिन्नं, केणवि ज़्यारचोरेण ॥१५॥ तत्तो सो आरक्खियभीओ नासित्तु झत्ति संपत्तो । पहवरिसमवसमुत्तस्स बंधुदत्तस्स पासम्मि ॥१६॥ तेणं च धुत्तयाए, चिंतियमिणमेव पत्तकालं मे । इय मुत्तु तस्स पासे, करजुयलं तक्करो नट्ठो ॥ १७ ॥ पच्छागयतलवस्तुमुलसवणबुद्धो सलुट्टओ एसो । चोरु त्ति काउ तेहिं, सूलाए झत्ति पक्खित्तो ॥१८॥ अह रइसारो सिट्टी, नियपुत्तीए निएत्तु तमवत्थं । बहु रिऊण पत्तो, जा जामाउयसमीवम्मि ॥१९॥
Jan Education !
For Private Personal Use Only

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340