SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३ . इत्यादिरूपो 'न सुन्दर नैव शोभाकारी तस्य धार्मिकस्य । स हि तेन सुतरामुपहासस्थानं स्यात् , "नाकामी मण्डनप्रियः" इति र श्रीधर्मरला लोकोक्तेरिह लोकेऽपि कदाचिदनथै प्राप्नुयाद् बन्धुमतीवत् । | अनुद्भटवेप्रकरणम् ___ अन्ये पुनराहु: रूपं शीलं ॥१४३॥ "संतलयं परिहाणं, झलं व चोलाइयं च मज्झिमयं । सुसिलिट्ठमुत्तरीयं, धम्म लच्छि जसं कुणइ ॥१॥ परिहाणमणुन्भडचलणकोडिमज्झायमणुसरंतं तु । परिहाणमक्कमंतो, कंचुयओ होइ सुसिलिट्ठो"॥ २॥ इत्यादि । एतदपि सङ्गतमेव, किन्तु क्वचिदेव देशे कुले वा घटते । श्रावकास्तु नानादेशेषु कुलेषु च सम्भवन्ति तस्माद्देशकुलाविरुद्धो | वेषोऽनुद्भट इति व्याख्यानं व्यापकमिह सङ्गतमिति । बन्धुमतीज्ञातं त्वेवम्अस्थि इह तामलित्ती, नयरी न अरीहि कहवि परिभूया । अइगरुयविहवभारो, सिट्ठी तत्यासि रइसारो॥१॥ सारयससिनिम्मलसीलबंधुराबंधुला पिया तस्स । ताणं धूया रूयाइगुणजुया बंधुमइ नाम ॥२॥ तत्रबन्धुमसा पुण कञ्चणचूडयमंडियबाहा अलवियसरीरा । पगईए उम्भडवेसपरिगया चिट्ठइ सयावि ॥३॥ तीज्ञातम् । अन्नदिणे सा पिउणा, भणिया वयणेहि पणयपउणेहिं । एवं उन्भडवेसो, वच्छे ! पत्थो न सच्छाण ॥४॥ ॥१४॥ REXXEEEEEEEEE कुलदेसाण विरुद्धो, वेसो रणोवि कुणइ न हु सोहं । वणियाण विसेसेणं, विसेसओ ताण इत्थीणं ॥५॥ Jain Educatiotami For Private Personel Use Only Iw.jainelibrary.org ।
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy