SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Jain Educatio घणमिचधम्मथिस्मावरंजिएहिं सुदिट्ठिअमरेहिं । तं नंतरमकमिउं, रयणावली मोइया तया ॥ ८६ ॥ आह निवो किं अअवि, इमस्स काही सुरो ? भणइ नाभी । रयणावलीइ सहियं, विहवं हरिही सुमित्तस्स ॥ ८७ ॥ · तो अट्टवसट्टग़ओ, मरिउँ इन्भो भवे बहुं भमिही । वंतरसुरजीवो वि हु, बहुहा निज्जाही वेरं ॥ ८८ ॥ इय सोउं संविग्गो, राया रयणावलिं सुमित्तस्स । अप्पित्तु ठवित्तु सुयं, रज्जे गिण्हेइ चारितं ॥ ८९ ॥ - धणमित्तो वि हु जि, पुत्तं ठविऊण नियकुटुंबम्मि । गिण्हिय केवलिपासे, दिक्खं कमस्रो गओ मुक्खं ॥ ९० ॥ इत्यवेत्य धनमित्रवृत्तकं, शुद्धवृत्तजनहर्षकारकम् । अन्यगेहगमनं यथा तथा, सन्त्यजन्तु भविनो! हि सत्पथाः ॥ ९१ ॥ ॥ इति धनमित्रचरित्रम् ॥ इत्युक्तः शीलवतः परगृहगमनवर्जनलक्षणो द्वितीयो मेदः । सम्प्रत्यनुद्भटवेष इति तृतीयं भेदं प्रचिकटयिषुर्गाथापूर्वार्द्धमाह - सहइ पसंतो धम्मी, उब्भडवेसो न सुंदरी तस्स । 'सह' ति राजते - शोभते 'प्रशान्तः' प्रशान्तवेषः 'धर्मी' धर्मवान् धार्मिको भावभावक इत्यर्थः । अतः कारणाद् उद्भटवेषःषिङ्गजनोचितनेपथ्यः - लंखस्स व परिहाणं, गसइ व अङ्गं तहऽङ्गिया माढा । सिवढो डमरेणं, वेसो एसो सिडंगाणं ॥ सिहिणाणमग्गदेसो, उघाडो नाहिमंडलं तह य । पासा य अद्धपिहिया, कंचुयओ एस वेसाणं ॥ For Private & Personal Use Only v.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy