________________
श्रीधर्मरत्नप्रकरणम् ॥१४२॥
Jain Education International
परमत्थमित्थ नवरं, मुणंति सव्वन्नुणो तओ राया । नियभंडारियहत्थे, सविम्हओ तं समप्पेइ ॥ ७२ ॥ सम्मं सम्माउं, सुद्धं ति पमुत्तु सिट्टिधणमित्तं । नियपुरिसाणं अप्पिय, इन्भं च गओ निवो सगिहं ॥ ७३ ॥ अह. धणभित्तो नियमित्त पउरसावयगणेण परियरिओ । तित्थुन्नहं कुर्णतो, संपत्तो निययगेहम्मि ॥ ७४ ॥ इत्तो य तत्थ पत्तो, गुणसायरकेवली तयं नमिउं । धणमित्तो नयरजणो, सपरिजणो नरवई वि गओ ॥ ७९ ॥ रण्णा इन्भोवि तर्हि, आहूओ निसुणिउं च धम्मकहं । समए तं वृत्तंतं, पुट्ठो नाणी भइ एवं ॥ ७६ ॥ इह विजयपुरे नगरे, गेहवई आसि गङ्गदत्त त्ति । मुहला मायाबहुला, मगहा नामेण तस्स पिया ॥ ७७ ॥ संवासियाभिहाए, ईसरवणिणो पियाइ वररयणं । पविसिय कहमवि तग्गिहमवहरए लक्खमुल्लं सा ।। ७८ ।। नाइमा तं मग्गह, न य इयरी मन्नए वयइ विरसे । तो देइ उवालंभं, वणिभजा गङ्गदत्तस्स ॥ ७९ ॥ भज्जानेहविमोहियमणो इमो भणइ गिहमणुस्सेहिं । तुह चैव तं अवहडं, मा अलियं देसु णे आलं ॥ ८० ॥ सुणिय वणियदइया, नियवररयणोवलंभट्टा सा । काऊण तावसवयं, उववन्ना वंतरत्तेण ॥ ८१ ॥ विहियतहाविहकम्मा, जाया मगहा वि एस इन्भु ति । मरिऊण गङ्गदत्तो, धणमित्तो एस उवबन्नो ॥ ८२ ॥ कुविएण तेण वंतरसुरेण नियरयणवइयरे तम्मि । इन्भस्स तिन्नि पुत्ता, निहणं गमिया कमेणित्थ ॥ ८३ ॥ तो रण्णा इन्भमुहे, पलोइए सो भणेइ एवं ति । किंतु मरणम्मि तेसिं, हेऊ इण्हि मए नाओ ॥ ८४ ॥ पुण भइ गुरू स्वणावली वि तेषेव अवहडा एसा । पत्तं धणमित्तेणं आलं किल आलदाणाओ ॥ ८५ ॥
।
For Private & Personal Use Only
परगृहपवेशिवर्जनरूपं शीलम्
२
तत्र धनमित्रचरित्रम्
॥१४२॥
ww.jainelibrary.org