Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad
View full book text
________________
&
BEEXXXXXXXXXXX
सो आह जइ विसोही, पच्छावि करिस्सए तओ एयं । किं कीरइ पढम पि हु?, भद्दा ! कद्दमफरिसणं व ॥१९॥ इय सयणेहि निवेणवि, भणिओवि न जाव मण्णए एसो। ता ते पमुइयचित्ता, अमरा पयडंति नियरूवं ॥२०॥ कहिउं सक्कपसंस, नीरोगतणू कओ इमो तेहिं । तुट्ठो से सयणगणो, राया पुलयंकिओ जाओ ॥ २१ ॥ तं दट्ठ पहिट्ठमणा, जइ पयर्ड कुणइ धम्ममाहप्पं । बुद्धा बहवे जीवा, वयपालणउज्जुया जाया ॥२२॥ तप्पभिइ इमो लोए, आरुग्गदिओ त्ति विस्सुओ जाओ। पालिय क्याई जाओ, कमेण सुहभायणं एसो॥ २३ ॥
एवमारोग्यविप्रस्य वृत्तं वरं, धीरधर्मेच्छुचेतश्चमत्कृत् परम् । भव्यलोका ! निशम्याप्रकम्पाः सदा, पालयध्वं व्रतानि स्फुरत्सम्मदाः ॥ २४ ॥
॥इत्यारोग्यद्विजदृष्टान्तः॥ कामदेवदृष्टान्तस्तूपासकदशाभ्योऽवसेय इति । उक्तो व्रतकर्मणि सेवन इति चतुर्थों भेदः, तदुक्तौ च समर्थितं भावभावकस्य प्रथम कृतव्रतकर्मरूपं सप्रभेद लक्षणम् । सम्प्रति शीलवत्स्वरूपं द्वितीयं लक्षणं व्याख्यानयन्नाहआययणं खुनिसेवइ, वजह परगेहपविसणमकज्जे । निच्चमणुब्भडवेसो, न भणइ सवियारवयणाइं॥३७॥ परिहरइ बालकीलं, साहइ कज्जाइं महुरनीईए। इय छव्विहसीलजुओ, विण्णेओ सीलवंतो त्थ ॥३८॥
'आयतनं धार्मिकजनमीलनस्थानम् उक्तं चजत्थ साहम्मिया बहवे, सीलवंता बहुस्सुया । चरित्ताचारसंपन्ना, आययणं तं वियाणाहि ॥
&&&&&&&&&&&&&&&&&&&
Jain Eduent and
For Private & Personel Use Only
ROWjainelibrary.org

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340