SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ & BEEXXXXXXXXXXX सो आह जइ विसोही, पच्छावि करिस्सए तओ एयं । किं कीरइ पढम पि हु?, भद्दा ! कद्दमफरिसणं व ॥१९॥ इय सयणेहि निवेणवि, भणिओवि न जाव मण्णए एसो। ता ते पमुइयचित्ता, अमरा पयडंति नियरूवं ॥२०॥ कहिउं सक्कपसंस, नीरोगतणू कओ इमो तेहिं । तुट्ठो से सयणगणो, राया पुलयंकिओ जाओ ॥ २१ ॥ तं दट्ठ पहिट्ठमणा, जइ पयर्ड कुणइ धम्ममाहप्पं । बुद्धा बहवे जीवा, वयपालणउज्जुया जाया ॥२२॥ तप्पभिइ इमो लोए, आरुग्गदिओ त्ति विस्सुओ जाओ। पालिय क्याई जाओ, कमेण सुहभायणं एसो॥ २३ ॥ एवमारोग्यविप्रस्य वृत्तं वरं, धीरधर्मेच्छुचेतश्चमत्कृत् परम् । भव्यलोका ! निशम्याप्रकम्पाः सदा, पालयध्वं व्रतानि स्फुरत्सम्मदाः ॥ २४ ॥ ॥इत्यारोग्यद्विजदृष्टान्तः॥ कामदेवदृष्टान्तस्तूपासकदशाभ्योऽवसेय इति । उक्तो व्रतकर्मणि सेवन इति चतुर्थों भेदः, तदुक्तौ च समर्थितं भावभावकस्य प्रथम कृतव्रतकर्मरूपं सप्रभेद लक्षणम् । सम्प्रति शीलवत्स्वरूपं द्वितीयं लक्षणं व्याख्यानयन्नाहआययणं खुनिसेवइ, वजह परगेहपविसणमकज्जे । निच्चमणुब्भडवेसो, न भणइ सवियारवयणाइं॥३७॥ परिहरइ बालकीलं, साहइ कज्जाइं महुरनीईए। इय छव्विहसीलजुओ, विण्णेओ सीलवंतो त्थ ॥३८॥ 'आयतनं धार्मिकजनमीलनस्थानम् उक्तं चजत्थ साहम्मिया बहवे, सीलवंता बहुस्सुया । चरित्ताचारसंपन्ना, आययणं तं वियाणाहि ॥ &&&&&&&&&&&&&&&&&&& Jain Eduent and For Private & Personel Use Only ROWjainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy