SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मरत्न- प्रकरणम् व्रतासेवनाख्यो गुण: ॥१३५॥ गोयमा!इ समणे भयवं गोयम एवं वयासि-गोयमा ! तुमं चेव तस्स ठाणस्स आलोयाहि जाव पडिवज्जाहि, आणंदं च समणोवासगं एयमढें खामेहि । तएणं से भयवं गोयमे समणस्स भगवओ महावीरस्स एयमट्ठ पडिसुणेइ, पडिसुणेत्ता तस्स ठाणस्स आलोएइ जाव पडिवज्जइ, आणंदं च समणोवासयं एयमह खामेइ समणेणं भगवया महावीरेणं सद्धिं बहिया जणवयविहारं विहरइ ।" अह आणंदो वीसं, वासाई पालिऊण इय धम्मं । मासं अणसणविहिणा, समाहिणा, देहमिह चइउं ॥४८॥ जाओ सुहम्मकप्पे, अमरो अरुणाभवरविमाणम्मि । चउपलियठिई तत्तो, चविय विदेहे सिवं गमिही ॥४९॥ इत्यानन्दचरित्रमुदारं, श्रुत्वा भव्यजनाः ! सुविचारम् । निजशक्त्या श्रयत व्रतभारं, गच्छत येन भवोदधिपारम् ॥५०॥ ॥ इत्यानन्दश्रावकदृष्टान्तः समाप्तः॥ उक्तो व्रतकर्मणि ग्रहण इति तृतीयो भेदः, साम्प्रतं प्रतिसेवनास्वरूपं चतुर्थ भेदं व्याचिख्यासुर्गाथोत्तरार्द्धमाह आसेवइ थिरभावो, आयंकुवसग्गसंगेवि ॥ ३६॥ 'आसेवते' सम्यक् परिपालयति 'स्थिरभावः' निष्प्रकम्पमनाः आतङ्कः-ज्वरादिरोगः उपसर्गाः-दिव्यमानुषतिर्यग्योनिकात्मसंवे- दनीयभेदाच्चतुर्भेदाः, ते पुनः प्रत्येकं चतुर्विधाः।। तथाहि तत्रारोग्यद्विजज्ञातम् १३५॥ Jain EducatiodW For Private Personel Use Only Jr.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy