________________
श्रीधर्मरत्न- प्रकरणम्
व्रतासेवनाख्यो गुण:
॥१३५॥
गोयमा!इ समणे भयवं गोयम एवं वयासि-गोयमा ! तुमं चेव तस्स ठाणस्स आलोयाहि जाव पडिवज्जाहि, आणंदं च समणोवासगं एयमढें खामेहि ।
तएणं से भयवं गोयमे समणस्स भगवओ महावीरस्स एयमट्ठ पडिसुणेइ, पडिसुणेत्ता तस्स ठाणस्स आलोएइ जाव पडिवज्जइ, आणंदं च समणोवासयं एयमह खामेइ समणेणं भगवया महावीरेणं सद्धिं बहिया जणवयविहारं विहरइ ।"
अह आणंदो वीसं, वासाई पालिऊण इय धम्मं । मासं अणसणविहिणा, समाहिणा, देहमिह चइउं ॥४८॥ जाओ सुहम्मकप्पे, अमरो अरुणाभवरविमाणम्मि । चउपलियठिई तत्तो, चविय विदेहे सिवं गमिही ॥४९॥
इत्यानन्दचरित्रमुदारं, श्रुत्वा भव्यजनाः ! सुविचारम् । निजशक्त्या श्रयत व्रतभारं, गच्छत येन भवोदधिपारम् ॥५०॥
॥ इत्यानन्दश्रावकदृष्टान्तः समाप्तः॥ उक्तो व्रतकर्मणि ग्रहण इति तृतीयो भेदः, साम्प्रतं प्रतिसेवनास्वरूपं चतुर्थ भेदं व्याचिख्यासुर्गाथोत्तरार्द्धमाह
आसेवइ थिरभावो, आयंकुवसग्गसंगेवि ॥ ३६॥ 'आसेवते' सम्यक् परिपालयति 'स्थिरभावः' निष्प्रकम्पमनाः आतङ्कः-ज्वरादिरोगः उपसर्गाः-दिव्यमानुषतिर्यग्योनिकात्मसंवे- दनीयभेदाच्चतुर्भेदाः, ते पुनः प्रत्येकं चतुर्विधाः।।
तथाहि
तत्रारोग्यद्विजज्ञातम् १३५॥
Jain EducatiodW
For Private Personel Use Only
Jr.jainelibrary.org