________________
&&
&
उत्तरओ पुण आचुल्लहिमगिरिं आसुहम्ममुवरिदिसि । हिट्ठा लोलुयनरयं, स्यणाए मुणइ पासइ य ॥४३॥ इत्तो वाणियगामे, समोसढेणं जिणेणऽणुनाओ। भिक्खाइ कए गोयमसामी पत्तो पुरस्सन्तो॥४४॥ भिक्खं गहिय नियत्तो, जणाउ आणंदअणसणं सुणिउं । कुल्लागसभिवेसे, पोसहसालं गओ भयवं ॥४५॥ आणंदो नमिय पहुं, तुट्ठो पुच्छेइ नाह ! किं गिहिणो। इय उप्पज्जइ ओही?, मयपि भणेइ आमं ति ॥४६॥
तो पुन्बुत्तपमाणं, नियओहि भणइ सामिणो पुरओ । तो सहसाकारेणं, गोयमसामी कहइ एवं ॥४७॥ "अस्थि णं आणंदा! गिहिणो गिहमज्झावसंतस्स ओहिन्नाणं समुप्पज्जइ, नो चेव णं एमहालए, तं गं तुमं आणंदा! एय- | स्स ठाणस्स आलोयाहि पडिक्कमाहि निंदाहि गरिहाहि विउट्टाहि विसोहाहि अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जाहि । : ।
तए णं से आणंदे भयवं गोयम एवं वयासि-अस्थि णं भंते ! जिणवयणे संताणं तच्चाणं तहियाण सन्भूयाण भावाणं आलो- | इज्जइ जाव पडिवज्जिज्जइ ? नो इणद्वे समहे । जइ णं भंते ! जिणवयणे संताणं जाव नालोइज्जइ, तं णं भंते ! तुम्भे चेव एयस्स ठाणस्स आलोएह जाव पडिवज्जह ।
तए णं से भयवं गोयमे आणंदेणं समणोवासएणं एवं वुत्ते समाणे संकिए कंखिए वितिगिच्छसमावन्ने आणंदस्स समणोवासगस्स अंतियाओ पडिनिक्खमइ, जेणेव दूइपलासे चेइए, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ जाव भत्तपाणं पडिदंसेइ, २ समणं भयवं महावीरं वंदइ नमसइ एवं वयासि—एवं खलु भंते ! तुम्मेहिं अब्भणुनाए तं चेव सव्वं कहेइ जाव हव्वमागए, तंणं मंते ! किं आणंदेणं समणोवासएणं तस्स ठाणस्स आलोएयब्वं ? उयाहु मए ।
RXXBA
JainEducata
For Private
Personel Use Only
w.jainelibrary.org