SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ && & उत्तरओ पुण आचुल्लहिमगिरिं आसुहम्ममुवरिदिसि । हिट्ठा लोलुयनरयं, स्यणाए मुणइ पासइ य ॥४३॥ इत्तो वाणियगामे, समोसढेणं जिणेणऽणुनाओ। भिक्खाइ कए गोयमसामी पत्तो पुरस्सन्तो॥४४॥ भिक्खं गहिय नियत्तो, जणाउ आणंदअणसणं सुणिउं । कुल्लागसभिवेसे, पोसहसालं गओ भयवं ॥४५॥ आणंदो नमिय पहुं, तुट्ठो पुच्छेइ नाह ! किं गिहिणो। इय उप्पज्जइ ओही?, मयपि भणेइ आमं ति ॥४६॥ तो पुन्बुत्तपमाणं, नियओहि भणइ सामिणो पुरओ । तो सहसाकारेणं, गोयमसामी कहइ एवं ॥४७॥ "अस्थि णं आणंदा! गिहिणो गिहमज्झावसंतस्स ओहिन्नाणं समुप्पज्जइ, नो चेव णं एमहालए, तं गं तुमं आणंदा! एय- | स्स ठाणस्स आलोयाहि पडिक्कमाहि निंदाहि गरिहाहि विउट्टाहि विसोहाहि अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जाहि । : । तए णं से आणंदे भयवं गोयम एवं वयासि-अस्थि णं भंते ! जिणवयणे संताणं तच्चाणं तहियाण सन्भूयाण भावाणं आलो- | इज्जइ जाव पडिवज्जिज्जइ ? नो इणद्वे समहे । जइ णं भंते ! जिणवयणे संताणं जाव नालोइज्जइ, तं णं भंते ! तुम्भे चेव एयस्स ठाणस्स आलोएह जाव पडिवज्जह । तए णं से भयवं गोयमे आणंदेणं समणोवासएणं एवं वुत्ते समाणे संकिए कंखिए वितिगिच्छसमावन्ने आणंदस्स समणोवासगस्स अंतियाओ पडिनिक्खमइ, जेणेव दूइपलासे चेइए, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ जाव भत्तपाणं पडिदंसेइ, २ समणं भयवं महावीरं वंदइ नमसइ एवं वयासि—एवं खलु भंते ! तुम्मेहिं अब्भणुनाए तं चेव सव्वं कहेइ जाव हव्वमागए, तंणं मंते ! किं आणंदेणं समणोवासएणं तस्स ठाणस्स आलोएयब्वं ? उयाहु मए । RXXBA JainEducata For Private Personel Use Only w.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy