Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad

View full book text
Previous | Next

Page 284
________________ मीलनेनातिक्रमोऽतिचारो भवति । तथाहि-किल 'एकमेव क्षेत्रं वास्तु वा' इत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात् प्राक्तनक्षेत्रादिप्रत्यासन्नं तद् गृहीत्वा पूर्वेण सह तस्यैककरणार्थ वृत्याद्यपनयनेन तत्र योजयतो व्रतसापेक्षत्वात्कथञ्चिद् विरतिबाधनाचातिचार इति। हिरण्यं-रजतम् , सुवर्ण-प्रसिद्धम् , तत्पमाणस्य प्रदानेन-वितरणेनातिक्रमोऽतिचारो भवति । यथा-केनापि चातुर्मास्याद्यवधिना | हिरण्यादिप्रमाणं विहितम् , ततस्तेन तुष्टराजादेः सकाशात्तदधिकं तत् कथमपि लब्धम् , तच्च व्रतभङ्गभयात् 'पूर्णे व्रतावधौ ग्रहीष्यामि' इति भावनयाऽन्यस्य हस्ते दत्त्वा मुश्चतीति व्रतसापेक्षत्वादतिचार इति । धनं-गणिमधरिममेयपारिच्छेद्यभेदाच्चतुर्विधम्। तत्र गणिमं पूगफलादि, परिमं मञ्जिष्ठादि, मेयं घृतादि, पारिच्छेद्यं माणिक्यादि । धान्यं व्रीह्यादि। एतत्प्रमाणस्य बन्धनतोऽतिक्रमोऽतिचारो भवति । यथा-कृतधनादिपरिमाणः कोऽपि पूर्वलभ्यमन्यद्वा धनादिकं कस्यापि पावें लभते, तच्च व्रतभङ्गभयात् 'चातुर्मास्यादिपरतो गृहगतधान्यादिविक्रये वा कृते ग्रहीष्यामि' इत्येवं बन्धनेनवचननियन्त्रणात्मकेन मूढकादिबन्धरूपेण वा सत्यङ्कारदानादिस्वरूपेण वा स्वीकृत्य यदा दायकादिगेह एव तद्धरति तदाऽतिचार इति। द्विपदं-पुत्रकलत्रदासीकर्मकरशुकसारिकादि, चतुष्पदं-गवाश्वादि, तयोर्यत् प्रमाणं तस्य कारणेन-गर्भविधापनेनातिक्रमोऽतिचारो भवति । यथा किल केनापि संवत्सराद्यवधिना द्विपदचतुष्पदानां परिमाणं कृतम्, तेषां च संवत्सरमध्य एव प्रसवेऽधिकद्विपदादिभावतो व्रतभङ्गः स्यात्, अतस्तद्भयात् कियन्तमपि कालमतिबाह्य गर्भग्रहणं कास्यतोऽतिचारः, गर्भगताधिकद्विपदादिभावाद् बहिरनिर्गमनेन तदभावकल्पनाच्च व्रतभङ्गाभङ्गाप्राप्तेः। Jain Education For Private Personel Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340