Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad

View full book text
Previous | Next

Page 299
________________ श्रीधर्मरत्नप्रकरणम् व्रतग्रहणलक्षणो गुणः ॥१३२॥ BEEEEEEEEEEXXXX ___ तए णं ते थेरा अन्नया कयाई तुंगियाओ नयरीओ पुष्फबईचेइयाओ पडिनिग्गच्छन्ति, बहिया जणवयविहारं विहरति । एवं च गुणगणड्डा, जिणपभणियसत्ततत्तसुवियड्डा । सुहभायणं अथड्डा, ते जाया तुंगियासड्डा ॥१॥ इति भविकजनौघास्तुङ्गिकाश्रावकाणां, समयशुचिविचारे चातुरी संनिशम्य । जिनगदितयमानां भङ्गभेदातिचारप्रभृतिविशदतत्त्वज्ञाननिष्ठा भवन्तु ॥२॥ ॥ इति तुङ्गिकानगरीश्रावकदृष्टान्तः॥ उक्तो व्रतकर्मणि ज्ञान इति द्वितीयो भेदः, सम्प्रति ग्रहणलक्षणं तृतीयं भेदं व्याचिख्यासुर्गाथापूर्वार्द्धमाह गिण्हइ गुरूण मूले, इत्तरमिअरं व कालमह ताई। 'गृह्णाति' प्रतिपद्यते 'गुरूणां' आचार्यादीनां 'मृले' समीपे आनन्दवत् । आह-श्रावको देशविरतिपरिणामे सति व्रतानि प्रतिपद्यते असति वा ? किश्चातः-यद्याधः पक्षः किं गुरुसमीपगमनेन ? साध्यस्य सिद्धत्वात् , प्रतिपद्यापि व्रतानि देशविरतिपरिणाम एव साध्यः, स चास्य स्वत एव सिद्ध इति गुरोरप्येवं परिश्रमयोगान्तरायदोपपरिहारः कृतः स्यादिति । द्वितीयश्चेत् तर्हि द्वयोरपि मृषावादप्रसङ्गात् परिणामाभावे पालनस्याप्यसम्भवात् । तदेतत् सकलं परोपन्यस्तमचारु, उभयथापि गुणोपलब्धेः। तथाहि-सत्यपि देशविरतिपरिणामे गुरुसमीपप्रतिपत्तौ तन्माहा| त्म्याद् मया सद्गुणस्य गुरोराज्ञाऽऽराधनीयेति प्रतिज्ञानिश्चयाद् व्रतेषु दृढता जायते, जिनाज्ञा चाराधिता भवति । उक्तं च तत्र 3 न्दश्रावक दृष्टान्त: ॥१३२॥ Jain Education II For Private & Personel Use Only Mulainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340