Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad

View full book text
Previous | Next

Page 300
________________ "गुरुसक्खिओ उ धम्मो, संपुष्णविही कया इय विसेसो। वित्थयराणं आणा, साहुसमीवम्मि वोसिरउ ॥" गुरुदेशनाश्रवणोद्भूतकुशलतराध्यवसायात् कर्मणामधिकतरः क्षयोपशमः स्यात् , तस्माच्चाल्पं व्रतं प्रतिपित्सोरपि बहुतमव्रतप्रति- | पतिरुपजायते इत्यादयोऽनेके गुणा गुरोरन्तिके व्रतानि गृह्णतः सम्भवन्ति । तथाऽसनपि विरतिभावो गुरूपदेशश्रवणान्निश्चयसारपालनातो वाऽवश्यम्भावी सरलहृदयस्येति द्वयोरपि गुरुशिष्ययोदृपावादाभाव एव, गुणलाभात् । शठाय पुनर्न देयान्येव गुरुणा व्रतानि । छमस्थतया पुनरलक्षितशाठथस्य शठस्यापि दाने गुरोः शुद्धपरिणामत्वाददोष एव । न चैतत् स्वमनीषिकयोच्यते । यदुक्तं श्रावकमज्ञप्तौसंतम्मिवि परिणामे, गुरुमूलपवज्जणम्मि एस गुणो । दढया आणाकरणं, कम्मखओवसमवुड्डी य॥१॥ इय अहिए फलभावे, न होइ उभयपलिमंथदोसोवि । तयभावम्मि वि दुण्हवि, न मुसावाओवि गुणभावा ॥२॥ तग्गहणओ च्चिय तओ, जायइ कालेण असढभावस्स । इयरस्स न देयं चिय, सुद्धो छलिओ वि जइ असढो ॥३॥ कृतं विस्तरेण । कथं गृह्णाति ? इत्याह–'इत्वरं' चतुर्मासादिप्रमितं 'इतरद् वा' यावत्कथिकं वा कालं यावदर्थपरिज्ञानानन्तरं | 'तानि' इति प्रस्तुतव्रतानि इति । आनन्ददृष्टान्तश्चायम्वाणियगामे नयरम्मि, अत्थि अत्थियणविहियआणंदो । आणंदु त्ति गहबई, सिवनंदा भारिया तस्स ॥१॥ चउ चउ कंचणकोडी, निहिवुड्डिचउप्पयाइवित्थारे । दसगोसहसपमाणा, चउव्वया पंचसीरसया ॥२॥ JainEducation For Private Personal Use Only

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340