________________
"गुरुसक्खिओ उ धम्मो, संपुष्णविही कया इय विसेसो। वित्थयराणं आणा, साहुसमीवम्मि वोसिरउ ॥" गुरुदेशनाश्रवणोद्भूतकुशलतराध्यवसायात् कर्मणामधिकतरः क्षयोपशमः स्यात् , तस्माच्चाल्पं व्रतं प्रतिपित्सोरपि बहुतमव्रतप्रति- | पतिरुपजायते इत्यादयोऽनेके गुणा गुरोरन्तिके व्रतानि गृह्णतः सम्भवन्ति । तथाऽसनपि विरतिभावो गुरूपदेशश्रवणान्निश्चयसारपालनातो वाऽवश्यम्भावी सरलहृदयस्येति द्वयोरपि गुरुशिष्ययोदृपावादाभाव एव, गुणलाभात् । शठाय पुनर्न देयान्येव गुरुणा व्रतानि । छमस्थतया पुनरलक्षितशाठथस्य शठस्यापि दाने गुरोः शुद्धपरिणामत्वाददोष एव । न चैतत् स्वमनीषिकयोच्यते ।
यदुक्तं श्रावकमज्ञप्तौसंतम्मिवि परिणामे, गुरुमूलपवज्जणम्मि एस गुणो । दढया आणाकरणं, कम्मखओवसमवुड्डी य॥१॥ इय अहिए फलभावे, न होइ उभयपलिमंथदोसोवि । तयभावम्मि वि दुण्हवि, न मुसावाओवि गुणभावा ॥२॥
तग्गहणओ च्चिय तओ, जायइ कालेण असढभावस्स । इयरस्स न देयं चिय, सुद्धो छलिओ वि जइ असढो ॥३॥ कृतं विस्तरेण । कथं गृह्णाति ? इत्याह–'इत्वरं' चतुर्मासादिप्रमितं 'इतरद् वा' यावत्कथिकं वा कालं यावदर्थपरिज्ञानानन्तरं | 'तानि' इति प्रस्तुतव्रतानि इति ।
आनन्ददृष्टान्तश्चायम्वाणियगामे नयरम्मि, अत्थि अत्थियणविहियआणंदो । आणंदु त्ति गहबई, सिवनंदा भारिया तस्स ॥१॥ चउ चउ कंचणकोडी, निहिवुड्डिचउप्पयाइवित्थारे । दसगोसहसपमाणा, चउव्वया पंचसीरसया ॥२॥
JainEducation
For Private Personal Use Only