________________
श्रीधर्मरत्नप्रकरणम् | ॥१३३॥
व्रतग्रहणलक्षणो गुण:
पण पण सगडसयाई, दिग्गमणे चारिमाइवहणे य । चउ पवहणाई संजत्तियाई संवहणियाई च ॥३॥ अह तत्थ महत्थपयत्थसत्थवित्थारपयडणपहाणो । दुइपलासुज्जाणे, समोसढो वीरजिणनाहो ॥४॥ पहुनमणत्थं जंतं, निवाइलोयं निएवि आणंदो । साणंदो तत्थ गओ, भय से कहइ इय धम्मं ॥५॥ कसछेयतावताडणसुद्धं सुपरिक्खिऊण कणगं व । सुयसीलतवोकरुणारम्मं धम्म पगिण्हेह ॥६॥ सो पुण दुविहो तिविहोवद्दवविद्दवणपच्चलो विमलो । सुस्समणसुसावयधम्मभेयओ दसह बारसहा ॥७॥ इय सोउ पमोयजुओ, आणंदो साहुधम्मअसमत्थो । सम्मइंसणमूलं, एवं गिण्हेइ गिहिधम्मं ॥८॥
तथाहिसंकप्पनिरवराहाण, तसजिआणं दुहातिहा सम्मं । वहविरई पडिवज्जइ, निरत्थयं थावराणपि ॥९॥ कन्नालियाइपणविहमलीयवयणं चएइ दुविहतिहा । धूलमदिन्नं च तहा, सिवनंदं मुत्तु मेहुन्नं ॥१०॥ वज्जइ पुव्वपरिग्गहपरिमाणाओ परिग्गहं अहियं । दसदिसिपरिमाणं पि हु, पडिवज्जइ निययसत्तीए ॥११॥ भोगुवभोगे तिल्लं, सयपागसहस्सपागमभंगे । उव्वलणे गंधड्डे, जलकुंभा अट्ठ न्हाणम्मि ॥१२।। गंधकसाई तणुलूहणम्मि जिट्टियमहुं च दंतवणे । वत्थेसु खोमजुअलं, विलेवणे घुसिणसिरिखंडे ॥१३॥ मढे कन्नाभरणे, नामामुदं च तणुअलंकारे । कुसुमेसु पुंडरीयं, वरमालइपुष्फदामं च ॥१४॥ धूवे अगुरुतुरुकं, सूवम्मि कलायमुग्गमासा य । कूरम्मि कलमसाली, घयम्मि सारइयगाविषयं ॥१५॥
BEEEEEEEEEEXXXXXXXXXXXX
तत्र आ न्दश्रावक दृष्टान्तः
॥१३३॥
For Private Personal Use Only
Jan Education Interational
www.jainelibrary.org