Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad
View full book text
________________
श्रीधर्मरत्न
कृतव्रतज्ञानाख्य
प्रकरणम्
लक्षणम्
॥१२९॥
8888888888&&&&&&&&&
इदमत्र तात्पर्यम्साधूपाश्रयादौ नियतदेशे वर्तमानः कृतसंक्षिप्ततरदिक्परिमाणो यदा स्वयं व्रतभङ्गभयादगच्छन्नपरस्य पार्थात् सन्देशकादिना विवक्षितवस्तुन आनयनप्रयोगं करोति । तथा प्रेष्यस्य-आदेश्यस्य केनापि प्रयोजनेन विवक्षितक्षेत्राद् बहिः प्रयोग-व्यापारणं करोति । तथा विवक्षितक्षेत्राद् बहिःस्थितं कश्चन दृष्ट्वा व्रतभङ्गभयात्साक्षात्तमाह्वातुमशक्नुवन् व्याजेन तस्याकारणार्थ खकीयशब्दस्य-काशितादेः रूपस्य च-निजाकारस्थानुपातनं करोति । तथा विवक्षितजनस्याकारणार्थमेव नियमविषयीकृतक्षेत्राद् बहिः पुद्गलस्य-लेष्टुकादेः प्रक्षेपं करोति तदा देशावकाशिकव्रतमतिचरति ।
इदं हि 'मा भूद् गमनागमने जीवघातादिसमारम्भः' इत्यभिप्रायेण क्रियते । स च स्वयं कृतोऽन्येन वा कारित इति न कश्चितत्त्वतो विशेषः, प्रत्युत स्वयं च गमने गुणः ईर्यापथादिविशुद्धः, परस्य त्वनिपुणत्वात् कुतस्तच्छुद्धिः इति । | इदं तावद् दिक्परिमाणस्यैव संक्षेपकरणं दर्शितम् , तञ्चोपलक्षणमात्रम् , शेषाणामपि स्थूलपाणातिपातादिवतानां संक्षेपोऽत्रैव द्रष्टव्यः, अन्यथा तत्संक्षेपस्यापि दिनमासादिष्ववश्यं कर्त्तव्यत्वाद् व्रताधिक्यप्राप्ादशव्रतसङ्ख्या विशीर्येतेति ।
अथ पौषधलक्षणं तृतीयं शिक्षाव्रतमुच्यतेतत्र पोषं-पुष्टिं प्रक्रमाद्धर्मस्य धत्ते-करोतीति पौषधः-अष्टमीचतुर्दशीपौर्णमास्यमावास्यापर्वदिनानुष्ठयो व्रतविशेषः।
अयं चाहारशरीरसत्कारब्रह्मचर्याव्यापारपौषधभेदाच्चतुर्विधः । पुनरपि प्रत्येकं द्विधा—देशतः सर्वतश्च । अस्मिन्नङ्गीकृते आहारशरीरसत्कारयोर्देशतः सर्वतो वा परिहारः कर्त्तव्यः, ब्रह्मचर्याव्यापारयोस्तु देशतः सर्वतो वा आसेवनं विधेयमिति भावः ।
BISEXEEEEEEEEEXXXXXX
॥१२९॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340