Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad
View full book text
________________
श्रीधर्मरत्न
प्रकरणम्
॥१२७॥
निर्लाञ्छनकर्म-बलीवर्दतुरगादीनां वर्धितककरणम् १२ । दवाग्निदानं - सुज्ञेयम्, तच्च किल भूमिषु तरुणतृणरोहणार्थं केचित् कुर्वन्ति १३ । सरोद्द्दतडागादिशोषणमपि तत्र धान्यादिवपनार्थं प्रसिद्धमेव १४ । असतीपोषण – ये केचित् दासीः पोषयन्ति, तत्सम्बन्धिनीं च भाटीं गृह्णन्ति, यथा गोल विषय इति १५ ।
एतानि पञ्चदश कर्मादानानि षड्विधजीवघातादिमहासावद्यहेतुत्वाद् वर्जनीयानि, उपलक्षणमात्रमेतानि, अन्यान्यप्येवंजातीयकानि बहुसावद्यानि कर्माणि परिहार्याण्येव ।
आह--- नन्वङ्गारकर्मादयः खरकर्मस्वरूपा एव, ततश्च येन खरकर्म प्रत्याख्यातं तेनैते प्रत्याख्याता एवेति तेषु वर्त्तमानस्य भङ्ग एव स्यात् कथमतिचारता ? सत्यमिदम्, यत आकुट्या प्रवर्त्तमानस्य भङ्ग एव, अनाभोगातिक्रमादिना तु तत्करणेऽतिचारताऽवगन्तव्येति । उक्तमुपभोगपरिभोगव्रतम् । इदानीमनर्थदण्डविरमणव्रतमुच्यते
तत्रार्थ:- प्रयोजनं तदभावोऽनर्थः, दण्डयते आत्मा अनेनेति दण्डः - पापबन्धादिरूपो निग्रहः, अनर्थेन - प्रयोजनाभावरूपेण निजजीवस्य दण्डोऽनर्थदण्डः ।
Jain Education International
स पुनश्चतुर्विधस्तद्यथाअपध्यानं प्रमादाचरितं हिंस्रप्रदानं पापकर्मोपदेश इति ।
तत्रापध्यानम् —
66
'कइया वच्च सत्थो १, किं भंडं ? कत्थ कित्तियं भूमिं १ । को कयविकयकालो १, निव्विसई किं कहिं केण १ ॥ "
For Private & Personal Use Only
कृतव्रतज्ञानाख्यं
लक्षणम्
२
॥१२७॥
www.jainelibrary.org

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340