SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मरत्न प्रकरणम् ॥१२७॥ निर्लाञ्छनकर्म-बलीवर्दतुरगादीनां वर्धितककरणम् १२ । दवाग्निदानं - सुज्ञेयम्, तच्च किल भूमिषु तरुणतृणरोहणार्थं केचित् कुर्वन्ति १३ । सरोद्द्दतडागादिशोषणमपि तत्र धान्यादिवपनार्थं प्रसिद्धमेव १४ । असतीपोषण – ये केचित् दासीः पोषयन्ति, तत्सम्बन्धिनीं च भाटीं गृह्णन्ति, यथा गोल विषय इति १५ । एतानि पञ्चदश कर्मादानानि षड्विधजीवघातादिमहासावद्यहेतुत्वाद् वर्जनीयानि, उपलक्षणमात्रमेतानि, अन्यान्यप्येवंजातीयकानि बहुसावद्यानि कर्माणि परिहार्याण्येव । आह--- नन्वङ्गारकर्मादयः खरकर्मस्वरूपा एव, ततश्च येन खरकर्म प्रत्याख्यातं तेनैते प्रत्याख्याता एवेति तेषु वर्त्तमानस्य भङ्ग एव स्यात् कथमतिचारता ? सत्यमिदम्, यत आकुट्या प्रवर्त्तमानस्य भङ्ग एव, अनाभोगातिक्रमादिना तु तत्करणेऽतिचारताऽवगन्तव्येति । उक्तमुपभोगपरिभोगव्रतम् । इदानीमनर्थदण्डविरमणव्रतमुच्यते तत्रार्थ:- प्रयोजनं तदभावोऽनर्थः, दण्डयते आत्मा अनेनेति दण्डः - पापबन्धादिरूपो निग्रहः, अनर्थेन - प्रयोजनाभावरूपेण निजजीवस्य दण्डोऽनर्थदण्डः । Jain Education International स पुनश्चतुर्विधस्तद्यथाअपध्यानं प्रमादाचरितं हिंस्रप्रदानं पापकर्मोपदेश इति । तत्रापध्यानम् — 66 'कइया वच्च सत्थो १, किं भंडं ? कत्थ कित्तियं भूमिं १ । को कयविकयकालो १, निव्विसई किं कहिं केण १ ॥ " For Private & Personal Use Only कृतव्रतज्ञानाख्यं लक्षणम् २ ॥१२७॥ www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy