Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad
View full book text
________________
तथा अपक्वायाः-अग्न्यसंस्कृताया औषधेः-गोधूमादिधान्यरूपाया भक्षणमेव भक्षणतातिचारः। इदमुक्तं भवति-पिष्टत्वादचेतनमिति सम्भावनया सम्भवत्सचित्तावयवं वह्वयसंस्कृतं कणिक्कादिकं भक्षयतोऽतिचारः।
तथा दुष्पक्वायाः-वहिना संस्कृतासंस्कृतस्वरूपत्वेन सम्भवत्सचित्तावयवाया औषधेः-पृथुकादिरूपाया भक्षणतातिचारः । तुच्छा:-तथाविधतृप्त्यजनकत्वेन असारा औषधयः-कोमलमुद्गादिफलीरूपास्तद्भक्षणतातिचारः।
आह-ननु यद्येताः सचेतनास्तहि तद्भक्षणं प्रथमातिचारान्न विशिष्यते, अथाचित्तास्ततिचार एव न सम्भवति, सत्यम् , किन्तु योऽत्यन्तसावद्यभीरुतया सचित्तं प्रत्याख्याति तस्याचेतना अप्येता भक्षयतस्तथाविधतृप्त्यसम्पादकत्वाद् लौल्यमेवावशिष्यते, अतोऽचेतनीकृत्याप्येता न भक्षणीयाः, तद्भक्षणेतु वस्तुतो व्रतविराधनादतिचारः।
एवं रात्रिभोजनमांसादिव्रतेषु वस्त्रादिपरिभोगवतेषु चानाभोगातिक्रमादिनाऽतिचाराः स्वयमभ्यूह्याः, उपलक्षणमात्रत्वादमीषामिति । ___ कर्मतस्तु पञ्चदशातिचारा वर्जनीयाः, के च अङ्गारादिकर्मरूपाः । तत्राङ्गारकर्म-यत्राङ्गारान् कृत्वा विक्रीणीते १। वनकर्म-यत्र समुदितं वनं क्रीत्वा ततश्छिचा विक्रीय च तल्लाभेन जीवति २ । शकटिकर्म-यत्र शाकटिकत्वेन निर्वहति ३ । भाटीकर्म-यत्र खकीयगन्त्र्यादिना परकीय भाण्डं वहति, अन्येषां वा भाटकेन शकटबलीवर्दादीनर्पयति ४ । स्फोटीकर्म-उडत्वं यद्वा हलेन भूमेः स्फो
टनम् ५। दन्तवाणिज्यं यत्र प्रथमत एव पुलिन्द्राणां दन्तानयननिमित्तं मूल्यं ददाति ततस्ते गत्वा तदर्थ हस्तिनो घ्नन्ति एवं | शङ्खचर्मादिमूल्यदानमपीह वाच्यम् ६ । लाक्षावाणिज्यं प्रतीतम् ७ । रसवाणिज्यं-मदिरादिविक्रयः ८। केशवाणिज्यं -यत्र दास्यादिजीवान् गृहीत्वा अन्यत्र विक्रीणीते ९ । विषवाणिज्यं प्रसिद्धम् १० । यन्त्रपीडनकर्म-तिलेक्षुयन्त्रादिना तिलादिपीडनम् ११ ।
Jain Education lian
For Private Personel Use Only

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340