Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad

View full book text
Previous | Next

Page 272
________________ पञ्चाशत्-अष्टचत्वारिंशदधिकशतगुणिताश्चेत्यर्थः, 'पडादियुक्ताश्च'इति षट्-नव एकविंशति-एकोनपञ्चाशत्-सप्तचत्वारिंशदधिकशतयुक्ताश्चेत्यर्थः । ततः किम् ? इत्याह-'वयसम'त्ति ईप्सितद्वितीयादिव्रतसंख्यासमानवारागुणिता भङ्गका भवन्ति । इदमत्र हृदयम्इह किल पड्भङ्गयां प्रथमव्रते भङ्गाः षट्। त एव व्रतद्विकसंयोगे सप्ततिर्गुणिता जाता द्विचत्वारिंशत्, तत्र षद् प्रक्षिप्ता जाता अष्टचत्वारिंशत् । सैव व्रतत्रिकसंयोगे सप्तगुणने षट्प्रक्षेपे च जाता द्विचत्वारिंशदधिकशतत्रयरूपाः ३४२। एवं व्रतचतुष्कादिसंयोगेऽपि सप्तगुणन-षट्प्रक्षेपक्रमेण तावद् गन्तव्यं यावदेकादश्यां वेलायां द्वादशव्रतसंयोगभङ्गसंख्या १३८४१२८७२०० । अन गाथातेरस कोडिसयाई, चुलसी कोडी उ बारस य लक्खा । सगसीइ सहस दो सय, सव्वग्गंछक्कभंगीए॥ नवभङ्गयां तु प्रथमव्रते भङ्गा नव, ततो द्विकादिव्रतसंयोगे दशगुणन-नवकप्रक्षेपक्रमेण तावद् गन्तव्य यावदेकादश वेलायां द्वादशवतसंयोगभङ्गसंख्या ९९९९९९९९९९९९ । एकविंशतिभङ्गयां प्रथमव्रते एकविंशतिभङ्गाः, ततो द्विकादिव्रतसंयोगे द्वाविंशतिगुणन-एकविंशतिप्रक्षेपक्रमेण तावद् गन्तव्यं यावदेकादशवेलायांद्वादशव्रतसंयोगभङ्गसंख्या १२८५५००२६३१०४९२१५। एकोनपश्चाशद्भङ्गयां प्रथमव्रते भगा एकोनपश्चाशत्, ततो द्विकादिव्रतसंयोगे पश्चाशद्गुणन-एकोनपश्चाशत्प्रक्षेपक्रमेण तावद् | गन्तव्यं यावदेकादशवेलायां द्वादशव्रतसंयोगभङ्गसंख्या २४४१४०६२४९९९९९९९९९९९९ । सप्तचत्वारिंशशतभङ्गयां प्रथमत्रते भङ्गाः सप्तचत्वारिंशं शतम् , ततो द्विकादिव्रतसंयोगे अष्टचत्वारिंशशतगुणन-सप्तचत्वारिंशशतप्रक्षेपक्रमेण तावद् गन्तव्यं यावदेकादश Jain Educati Mainelibrary.org o For Private 8 Personal Use Only nal

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340