Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad
View full book text
________________
S
श्रीधर्मरत्न प्रकरणम् ॥१२॥
कृतव्रतज्ञानाख्यं लक्षणम्
ARAB8&&&&&&&&&&&&&&&&
पर्षदोऽपि च यदि तस्य कश्चिन्न विभेत्यतोऽसङ्गतं किश्चिदाचरति तदा मर्माणि मुक्त्वा सदयस्य तं लतया दवरकेण वा सकृत् द्विर्वा ताडयतोऽपि सापेक्षो वधः।
छवि:-त्वक् तद्योगाच्छरीरमपि छविः तस्य च्छेदः-असिपुत्रिकादिभिः पाटनं छविच्छेदः, अत्रापि भावना निगदितानुसारत एव कार्या । नवरं-करचरणकर्णनासिकागलपुच्छाद्यवयवान् निर्दयं छिन्दानस्यासौ निरपेक्षः, अरुगण्डमांसाङ्कुरादिकं च सदयं छिन्दतः सापेक्षः ।
भरणं भारः, अतीवभारोऽतिभारः, प्रभूतस्य धान्यपूगफलादेवृषभादेः पृष्ठादावारोपणमतिभारारोपणम् । इह चैवं पूर्वमुनिनिगदिता | यतना-या द्विपदचतुष्पदवाहनेन जीविका सा श्रावकेण दूरत एव परित्याज्या । अथ कथमप्यन्यथाऽसौ न भवेत् तदा द्विपदस्ता| वद् यावन्तं भारं स्वयमुत्क्षिपत्यवतारयति च तावन्तमेव वाह्यते । चतुष्पदस्तु यावन्तं भारं वो क्षमते ततोऽसौ कियताप्यूनः क्रि यते, हलशकटादिषु पुनरुचितवेलायामसौ मुच्यते ।
भक्तपानयोः-भोजनोदकयोर्व्यवच्छेदः-निवारणं भक्तपानव्यवच्छेदः । अर्थानादिचिन्ताऽत्रापि तथैव कार्या । नवरं सापेक्षा रोगचिकित्सार्थमसौ सम्भवति, अपराधकारिणि च वाचैव ब्रूयात् , यथा-न दास्ये तव भोजनादि । शान्तिनिमित्तं चोपवासं कारयेत् । किंबहुना ? यथा मूलगुणस्य प्राणातिपातविरमणस्य मालिन्यं न भवति तथा यतितव्यमिति ।
अत्राह कश्चित्ननु प्राणिनामतिपात एवानेन प्रत्याख्यातो न बन्धादयः ततस्तत्करणेऽपि कोऽस्य दोषः ? यथागृहीतविरतेरखण्डितत्वात् ; अथ
॥१२०॥
Jain Educatio
For Private Personel Use Only
X
jainelibrary.org

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340