________________
S
श्रीधर्मरत्न प्रकरणम् ॥१२॥
कृतव्रतज्ञानाख्यं लक्षणम्
ARAB8&&&&&&&&&&&&&&&&
पर्षदोऽपि च यदि तस्य कश्चिन्न विभेत्यतोऽसङ्गतं किश्चिदाचरति तदा मर्माणि मुक्त्वा सदयस्य तं लतया दवरकेण वा सकृत् द्विर्वा ताडयतोऽपि सापेक्षो वधः।
छवि:-त्वक् तद्योगाच्छरीरमपि छविः तस्य च्छेदः-असिपुत्रिकादिभिः पाटनं छविच्छेदः, अत्रापि भावना निगदितानुसारत एव कार्या । नवरं-करचरणकर्णनासिकागलपुच्छाद्यवयवान् निर्दयं छिन्दानस्यासौ निरपेक्षः, अरुगण्डमांसाङ्कुरादिकं च सदयं छिन्दतः सापेक्षः ।
भरणं भारः, अतीवभारोऽतिभारः, प्रभूतस्य धान्यपूगफलादेवृषभादेः पृष्ठादावारोपणमतिभारारोपणम् । इह चैवं पूर्वमुनिनिगदिता | यतना-या द्विपदचतुष्पदवाहनेन जीविका सा श्रावकेण दूरत एव परित्याज्या । अथ कथमप्यन्यथाऽसौ न भवेत् तदा द्विपदस्ता| वद् यावन्तं भारं स्वयमुत्क्षिपत्यवतारयति च तावन्तमेव वाह्यते । चतुष्पदस्तु यावन्तं भारं वो क्षमते ततोऽसौ कियताप्यूनः क्रि यते, हलशकटादिषु पुनरुचितवेलायामसौ मुच्यते ।
भक्तपानयोः-भोजनोदकयोर्व्यवच्छेदः-निवारणं भक्तपानव्यवच्छेदः । अर्थानादिचिन्ताऽत्रापि तथैव कार्या । नवरं सापेक्षा रोगचिकित्सार्थमसौ सम्भवति, अपराधकारिणि च वाचैव ब्रूयात् , यथा-न दास्ये तव भोजनादि । शान्तिनिमित्तं चोपवासं कारयेत् । किंबहुना ? यथा मूलगुणस्य प्राणातिपातविरमणस्य मालिन्यं न भवति तथा यतितव्यमिति ।
अत्राह कश्चित्ननु प्राणिनामतिपात एवानेन प्रत्याख्यातो न बन्धादयः ततस्तत्करणेऽपि कोऽस्य दोषः ? यथागृहीतविरतेरखण्डितत्वात् ; अथ
॥१२०॥
Jain Educatio
For Private Personel Use Only
X
jainelibrary.org