Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad
View full book text
________________
श्रीधर्मरत्नप्रकरणम्
॥११३॥
व्यशरीरव्यतिरिक्तो देवगुरुतत्वादि श्रद्धानविकलस्तथाविधाजीविकाहेतोः श्रावकाकारधारकश्च । भाव श्रावकस्तु
“श्रद्धालुतां श्राति शृणोति शासनं, दानं वपेदाशु वृणोति दर्शनम् । कृन्तत्यपुण्यानि करोति संयमं तं श्रावकं प्राहुरमी विचक्षणाः ।। इत्यादिश्रावकशब्दार्थघारी यथाविधि श्रावकोचितव्यापारपरायणो वक्ष्यमाणः, स चेहाधिकृतः, शेषत्रयस्य यथाकथंचिदेव
भावादिति ।
ननु - आगमेऽन्यथा श्रावकभेदाः श्रूयन्ते, यदुक्तं श्रीस्थानाङ्गे– “चडव्विहा समणोवासगा पण्णत्ता, तं जहा - अम्मापिइसमाणे मायमाणे मित्तसमाणे सवत्तिसमाणे ।" अथवा चउब्विहा समणोवासगा पण्णत्ता, तंजहा-आयंससमाणे पडागसमाणे खाणुसमाणे खरंटयसमाणे ।” एते च साधूनाश्रित्य द्रष्टव्याः, ते चामीषां चतुर्णा मध्ये कस्मिन्नवतरन्तीति । उच्यते — व्यवहारनयमतेन भावश्रावका एवैते, तथा व्यवहियमाणत्वात् निश्चयनयमतेन पुनः सपत्नीखरण्टसमानौ मिथ्यादृष्टिमायौ द्रव्यश्रावकौ, शेषास्तु भावश्रावकाः । तथाहि तेषां स्वरूपमेवमागमे व्याख्यायते—
Jain Education International
चितइ जइकज्जाईं, न दिट्ठखलिओवि होइ निन्नेहो । एगंतवच्छलो जइजणस्स जणणीसमो सड्डो ॥ १॥ हिए ससिणेहो च्चिय, मुणीण मंदायरो विणयकम्मे । भाइसमो साहूणं, पराभवे होइ सुसहाओ ॥२॥ मित्तसमाणो माणा, ईसिं रूसइ अपुच्छिओ कज्जे । मन्नंतो अप्पाणं, मुणीण सयणाउ अब्भहियं ||३|| थो छिप्पेही, पमायखलियाणि निच्चमुच्चरह । सड्डो सवत्तिकप्पो, साहुजणं तणसमं गणइ ||४|| तथा द्वितीयचतुष्के
For Private & Personal Use Only
भावश्रावकलक्षणा
नि ।
॥११३॥
jalnelibrary.org

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340