SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ श्रोधर्मरत्नप्रकरणम् ॥१०८॥ Jain Educatio सर्वत्र लोककलहस्फुटदुच्चैः स्थालिकासमूहश्च । सुव्वंत विविहउब्वेय जणगकारुण्णरुण्णसरो ॥ २३८ || स्थानस्थाननिवेशितधनसञ्चयभस्मकूटसञ्छन्नः । किण्हाइअसुहलेसासुहागिद्धिसियालिविकरालो || २३९ ॥ अतिदुस्सहविविधापन्निपतद्बहुशकुनिकानिकररौद्रः । निरुकरगरंतदुज्जणरिट्ठो अण्णाणमायंगो || २४० ॥ विषयविषपङ्कमग्नः, प्राणिगणस्तद्द्भवश्मशानेऽत्र । पडियाणं जीवाणं, कत्तो सुमिणेवि अत्थि सुहं ॥२४१|| यदि तु सुचरित्रसुतपोज्ञानसुदर्शनमहाभटांश्चतुरः । उत्तरसाहगरूवेण, ठाविउं चउदिसिं कमसो ॥ २४२ ॥ धृत्वा सुसाधुमुद्रां, जिनशासनमण्डले समुपविश्य । दाउ पयत्तेण दढं, दुभेयसिक्खासिहाबंधं ॥ २४३॥ मोहपिशाचप्रभृतीनपास्य सर्वानभीष्टविप्रकृतः । अक्खुहियमाणसेहिं निरुद्धइन्दियपयारेहिं ॥ २४४॥ अव्यग्रं प्रत्यग्रैः, सामाचारीविचित्र कुसुमभरैः । सिद्धंतमंतजावो, कीरह विहिणा इहेव तओ || २४५|| मनहितान्यसुमतां, सम्पद्यन्ते समस्तसौख्यानि | पगरिसपत्ते य जावे, सा लब्भइ निव्वुई परमा ॥ २४६ ॥ इति हरिवाहननृपतिर्भावार्थयुतं विबुध्य गुरुवचनम् । भी सणसंसारसुसाणवासओ सुबहु बीहन्तो ॥ २४७॥ साम्राज्यं भीमसुते, विन्यस्यानेकलोकसंयुक्तः । भवपेयवणुल्लंघणपवणं दिक्खं पवजे ॥ २४८ ॥ एकादशाङ्गधारी, सुचिरं परिपालितामलचरित्रः । सो रायरिसी पत्तो, तिहुयणसिहरट्टियं ठाणं ।। २४९|| भीमनरेन्द्रोऽपि चिरं कुर्वन् जिनशासनोन्नतीः शतशः । परहियकरणिक्करई, नीईइ पसाहए रजं ॥ २५० ॥ अन्येद्युर्भवकारागारादुद्विग्नमानसः पुत्रम् । रज्जे ठवित्तु गिव्हिय, दिक्खं भीमो गओ मुक्खं ।। २५१ ॥ For Private & Personal Use Only परहितार्थकारी गुणः २० तत्र भीम कुमारकथा | ॥१०८॥ w.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy