________________
वीधर्मरत्न प्रकरणम्
परहितार्थकारी गुणः
२०
॥१०॥
तत्र च सप्तमभूमिस्तम्भाश्रितसालभञ्जिकाभिरिदम् । जोडियकराहि भणियं, सागयमिह भीमकुमरस्स ॥१५४॥ त्वरितं त्वरितं च ततः, स्तम्भोपरिभागतः समवतीर्य । ताहिं बहुमाणेणं, दिन्नं कणगासणं तस्स ॥१५५॥ तेन पुरुषेण सार्द्ध नृपात्मजस्तत्र यावदासीनः । ता मज्जणसामग्गी, सव्वा पत्ता नहाउ तहिं ॥१५६॥ पञ्चालिकाः प्रमुदिताः, प्रोचुः परिधाय पोतिकामेनाम् । अम्होवरि पसिऊणं, करेउ न्हाणं कुमारवरो ॥१५७॥ धरणीधवभव ऊचे, मम मित्रं नगरपरिसरोद्याने । चिट्ठइ तं हक्कारह, आणीओ ताहिं लहु सोवि ॥१५८॥ ताभिर्मित्रसमेतो, भीमः संस्नाप्य भोजितो भक्त्या । जा पल्लंके लल्लकविम्हओ चिट्ठइ सुहेण ॥१५९॥ तावदुवाच समक्षं, कृताञ्जलिनिर्जरः कुमारवरम् । तुह असमविक्कमेणं, परितुद्यो हं वरेसु वरं ॥१६०॥ जगदे जगतीशभुवा, यदि तुष्टस्त्वमसि मम ततः कथय । को तं? को उवयारो? किं पुरमिणमुव्वसं जायं ॥१६॥ प्रोचे सुरः पुरमिदं, कनकपुरं कनकरथनृपोत्राभूत् । जो रक्खिओ तए सो, अहमासि पुरोहिओ चंडो॥१६२॥ सर्वस्य जनस्योपरि, सदाऽपि चास्थात् गधा ज्वलंस्तदनु । सव्वोवि जणो जाओ, मह वइरी कोइ न हु सुयणो ॥१६३॥ अयमपि नृपः प्रकृत्या, करमनाः कर्णदुर्बलः प्रायः । संकाइवि अवराहस्स, कारए दंडमइचंडं ॥१६॥ केनचिदपरेधुर्मयि, मत्सरभरपूरितेन नृपपुरतः । अलियं कहियमिणं जह, सह डुबीए इमो वुत्थो ॥१६५।। कालं च मार्गयन्नप्यविचाय शणेन वेष्टयित्वाऽहम् । छंटावेउं तिल्लेण, जालिओऽणेण विरसंतो ॥१६६॥ तदनु सदुःखं मृत्वा, जातोऽहमकामनिर्जरावशतः । नामेणं सव्वगिलु त्ति, रक्खसो सरिय अह वरं ॥१६७॥
&&&&&&&XXXXXX
तत्र भीम
कुमारकथा। ॥१०५॥
Jain EduceTER
For Private & Personal Use Only
KAww.jainelibrary.org