SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ BESEXKXXXXESXEXXXCKERAKAR इह च समेत्य मया भोः !, सर्वोऽपि तिरोहितो नगरलोकः । एस निवो संगहिओ, निम्मियनरसिंघरूवेण ॥१६८॥ करुणालङ्कृतपौरुषगुणमणिरत्नाकरेण मोचयता । एवं तुमए सुमए ! चमक्कियं मह मणं गाढं ॥१६९॥ एष समग्रोऽपि मया, तवोपचारो ह्यदृश्यरूपेण । मज्जणमाई विहिओ, भत्तीए दिव्वसत्तीए ॥१७॥ तव चरितमुदितमनसा, प्रकटीचक्रे मयैष पुरलोकः । अह नियइ वलियदिट्ठी, कुमरो सयलं नयरलोयं ॥१७१॥ अत्रान्तरे कुमारः, प्रैक्षिष्ट विशिष्टविबुधपरिवारम् । इंतं गयणपहेणं, मोहरिउं चारणमुणिंदं ॥१७२॥ यत्र किल मन्त्रिपुत्रः, कुमारमुक्तः स्थितोऽभवत्तत्र । सुररइयकणयकमले, ठिओ गुरू कहइ धम्मकहं ॥१७३॥ अथ भीमप्रेरणया, सर्वगिलो मन्त्रिम् नुकनकरथौ । सव्वोवि नयरलोओ, पत्तो गुरुपायनमणत्थं ॥१७॥ क्षितितलविनिहितशिरसः, प्रमुदितमनसः प्रनष्टबहुतमसः। पणमेउं मुणिनाह, सुगंति ते देसणं एयं ॥१७५॥ क्रोधः सुखतरुपरशुः, क्रोधो वैरानुबन्धकन्दघनः । सन्तावकरो कोहो, कोहो तवनियमवणदहणो ॥१७६॥ कोपाटोपविसंस्थुलदेहो देही करोति विविधानि । वहमारणअब्भक्खाणदाणमाईणि पावाणि ॥१७७॥ तत ऊर्जस्वलमतिबहु सुदारुणं कर्मजालमर्जित्वा । भमइ भवभीमरण्णे, निस्सामण्णे दुहक्कतो ॥१७॥ तद् भो भव्या ! भव्यं, पदमिच्छन्तो विहाय कोपभरम् । पयडियसिवपयसम्मे, जिणधम्मे उज्जम कुणह ॥१७९॥ श्रुत्वैवं सर्वगिलो, नत्वा मुनिपतिपदौ जगादेति । कोवो कणगरहनिवे, अज्जप्पभिई मए मुक्को ॥१८॥ अत्र च भीमकुमारे, धर्मगुराविव ममास्तु दृढभक्तिः । अह तत्थ गडय डतो, समागओ करिवरो एगो ॥१८१॥ EXXXXXXXXXXXXXXX Jain Educatmaniram For Private Personel Use Only M w.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy