SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ उन्मीलिताक्षियुगलेन, तेन संवीक्ष्य नृपतिसुतवदनम् । स नरो मुहाउ मुत्तुं, संठविओ सुठु पयहिटे ॥१४॥ स्मित्वेति वाचमूचे, मुञ्चे कथमेतकं प्रसन्नमुख!। सो अज्ज मए एलद्धोछुहिएण, भक्ख ति ॥१४१॥ आह कुमारस्त्वं कृतवैक्रियरूप इव लक्ष्यसे भद्र !। तो कह तुह भक्खमिणं , जमकवलाहारिणो अमरा ॥१४२॥ अबुधो यद्वा तद्वा, करोति युक्तं हि न पुनरेतत्ते । सदुहं पलवंताणं, सत्ताणं घायणं विबुह ! ॥१४३॥ यः खलु यथातथा वा, देहभृतो हन्ति विरसमारसतः । सो दुक्खलक्खरिंछोलिकवलिओ भमइ भीमभवे ॥१४४॥ स पाह सत्यमेतत्, किन्त्वमुनाऽदर्शि मम पुरा दुःखम् । तह जह सयसो हणिए, वि तम्मि न हु समइ मह कोहो ॥१४५/ अत एव बहुकदर्थनपूर्वमिमं पूर्वशत्रुमतिदुःखम् । मारिस्सामि अहं अह, निवतणओ भणइ भो भद्द ! ॥१४६॥ अपकारिणि यदि कोपः, कोपे कोपं ततो न किं कुरुषे । सयलपुरिसत्थहणए, जणए नीसेसदुक्खाण ॥१४७॥ तन्मुश्च दीनमेनं, करुणारसकारणं कुरु सुधर्मम् । मुक्खं दुक्खविमुक्खं, लहेसि जं अनजम्मेवि ॥१४८॥ इति बहुभणितोऽपि यदा, न मुञ्चते तं नरं स दुष्टात्मा । चिंतेइ कुमारवरो, न सामसज्झो इमुत्ति तओ ॥१४९॥ कोपाविष्टं धृष्ट, तं सहसा प्रेर्य नृपतितनुजन्मा । नियपिट्ठीए ठावइ, तं पुरिसं सो तओ कुविओ ॥१५०॥ भीमं स भीममूर्तिर्निगरीतुमधावत प्रसृतवदनः । तं धरिय खुरे कुमरो, लग्गो भामेउ सिरउवरिं ॥१५१॥ तदनु स सूक्ष्मो भूत्वा, निर्गत्य कुमारहस्तमध्यतलात् । कुमरगुणरंजियमणो, अद्दिस्सो ठाइ तत्थेव ॥१५२।। तस्मिन्नदृश्यमाने, नृपतनयस्तस्य नागरनरस्य । बाहुविलग्गो कोउगभरेण पविसेइ नियभवणे ॥१५॥ Join EducatIXX! For Private & Personal Use Only jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy