Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad

View full book text
Previous | Next

Page 243
________________ श्रीधर्मरत्नप्रकरणम् ॥१०४॥ परहितार्थ| कारी गुणः XXXXXXXXXXXXXXXXXXXXXX इत्येवं शुभशब्देन, रञ्जितो यावदस्मि चलितमनाः । तो गयणगएणिमिणा, उक्खिविओ इत्थ आणीओ ॥१२७॥ पुण्यभरप्राप्याणां, भवताममुनैव मेलितोऽस्मि ततः । परमुवयारिस्स इमस्स, धम्ममुवइससु वरमित्त ! ॥१२८॥ प्रीतः प्राह स योग्यपि, यः काल्या शिश्रिये प्रवरधर्मः । सो मह सरणं तद्देसओ य देवो तह जिणु ति ॥१२९।। किंचअपकार्युपकारपरस्य बुद्धिमकरगृह ! तव नतोऽस्मि पदौ । गुणरयणरोहणगिरि, सामिकुमरं च पडिवन्नो ॥१३०॥ इति यावत्ते मुदिता, जल्पन्ति हि तावदुद्गते सूर्ये । पत्तो तत्थ जवक्खो, हत्थी अइथोरथिरहत्थो ॥१३१॥ कृत्वा करेण भीम, सचिवं चास्थाप्य निजकपृष्ठेऽसौ । कालीभवणाउ तओ, लहु नहमग्गे समुप्पइओ ॥१३२।। अथ विस्मितः कुमारः, प्रोचे हे मित्र ! मनुजलोकेऽत्र । करियणमेरिसं कि, दीसह किं वा समुप्पइ य ? ॥१३३॥ जिनवचनभावितमतिः, स्पष्टमभाषिष्ट मन्त्रिमूर्मित्रम् । तं नत्थि संविहाणं, संसारे जं न संभवइ ॥१३४॥ किन्तु तव पुण्यभारप्रणोदितः कोऽषि सुरवरो ह्येषः । ता जाउ जत्थ तत्थ व, इत्तो न मणंपि भयमस्थि ॥१३५॥ इति जल्पतीस्तयोः स, क्षणेन नमसोऽवतीर्य शून्यपुरे । एक्वम्मि पउलिदारे, ते मुत्तु करी कहिंवि गओ ॥१३६।। भीमो मित्रं मुक्त्वा, नगरस्य बहिः खयं विवेशैकः । पुरमझे ता पिच्छइ, नरसिंहसमागिइं जीवं ॥१३७॥ तेन च मुखे गृहीतः, सुरूप एको नरो रसन् विरसम् । मा मम हरेसु पाणे, पुणो पुणो इय पयंपतो ॥१३८॥ तं दृष्ट्वा क्षितिपतिभूरहो इदं किसपि दारुणं कर्म । इय चिंतिय तं सविणयमिय पत्थइ मुच पुरिसमिणं ॥१३९॥ &&&&&&& तत्र भीमकुमारकथा। ॥१०४॥ Jain Educaton International For Private Personel Use Only w ww.jainelibrary.org

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340