Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad

View full book text
Previous | Next

Page 242
________________ मा भद्रे ! स्वस्य पुरो, जीववधमचीकरः कदाचिदपि । तह मा तूससु भवदुहपयाणसज्जेण मग्गेण ॥११३॥ कारुण्यमयं सम्यग्, यद्यकरिष्यः पुरा हि जिनधर्मम् । तो नेवं पावंती, कुदेवजोणीइ देवत्तं ॥११४॥ तत् त्यज जीववधं त्वं, तव भक्ता अपि भवन्तु करुणााः । पूयसु जिणपडिमाओ, धरसु जिणुत्तं च सम्मत्तं ॥११५॥ जिनमार्गसंस्थितानां, कुरु सानिन्ध्यं च सर्वकार्येषु । ज लहिउं नरजम्म, तं भद्दे ! लहिसि लहु सिद्धिं ॥११६।। अद्यप्रभृति समस्तान् , जीवान्निजजीववनिरीक्षिष्ये । अहयं ति भणिय काली, सहसैव अदंसणं पत्ता ॥११७॥ अथ मन्त्रिसुतो भीम, प्रणनामालिङ्गथ सोऽपि तं प्राह । कह मित्त ! मुणतो वि हु, गओ वसमिमस्स पावस्स ? ॥११८॥ सचिवतनूजोऽप्यूचे, मित्र ! प्रथमेऽद्य यामिनीयामे । वासगिहे तुह भज्जा, पत्ता अनिएवि तं तत्थ ।।११९॥ सम्भ्रान्तनयनयुगला, साऽपृच्छद् यामिकांस्ततस्तेऽपि । पभणंति अहो ! छलिया, जग्गंता वि हु कहं अम्हे ? ॥१२०॥ सर्वत्र मागितोऽपि च, यदा न दृष्टोऽसि तदनु भूभर्तुः । कहियं केणवि हरिओ, कुमरो निसिपढमजामम्मि ॥१२॥ श्रुत्वेदं तव जनको, जननी लोकश्च विलपितुं लग्नः । अह ओयरिउँ पत्ते, जंपइ कुलदेवया एवं ॥१२२॥ नृप ! सुस्थो भव तव सूनुरपहतो योगिनाऽधमेन निशि । उत्तरसाहगमिसओ, कुमरस्स सिरं गहिस्सं ति ॥१२३॥ यक्षिण्या निजगेहे, नीतश्चेत्यादि स स्फुटं प्रोच्य । भणियं थोपदिणेहिं, इह एही गुरुविभूईए ॥१२४॥ अथ सा स्वस्थानमगात्, संवादयितुं वचस्त्वहं तस्याः । अवसोइ जोयणत्थं, विणिग्गओ निययभवणाओ ॥१२५।। तावत् सहसा केनाप्युक्तं पुरुषेण मुदितचित्तेन । मणचिंतियत्थसिद्धी, तुह भद्द ! इमा हवउ सिग्धं ॥१२६॥ Jain Eduetan For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340