________________
मा भद्रे ! स्वस्य पुरो, जीववधमचीकरः कदाचिदपि । तह मा तूससु भवदुहपयाणसज्जेण मग्गेण ॥११३॥ कारुण्यमयं सम्यग्, यद्यकरिष्यः पुरा हि जिनधर्मम् । तो नेवं पावंती, कुदेवजोणीइ देवत्तं ॥११४॥ तत् त्यज जीववधं त्वं, तव भक्ता अपि भवन्तु करुणााः । पूयसु जिणपडिमाओ, धरसु जिणुत्तं च सम्मत्तं ॥११५॥ जिनमार्गसंस्थितानां, कुरु सानिन्ध्यं च सर्वकार्येषु । ज लहिउं नरजम्म, तं भद्दे ! लहिसि लहु सिद्धिं ॥११६।। अद्यप्रभृति समस्तान् , जीवान्निजजीववनिरीक्षिष्ये । अहयं ति भणिय काली, सहसैव अदंसणं पत्ता ॥११७॥ अथ मन्त्रिसुतो भीम, प्रणनामालिङ्गथ सोऽपि तं प्राह । कह मित्त ! मुणतो वि हु, गओ वसमिमस्स पावस्स ? ॥११८॥ सचिवतनूजोऽप्यूचे, मित्र ! प्रथमेऽद्य यामिनीयामे । वासगिहे तुह भज्जा, पत्ता अनिएवि तं तत्थ ।।११९॥ सम्भ्रान्तनयनयुगला, साऽपृच्छद् यामिकांस्ततस्तेऽपि । पभणंति अहो ! छलिया, जग्गंता वि हु कहं अम्हे ? ॥१२०॥ सर्वत्र मागितोऽपि च, यदा न दृष्टोऽसि तदनु भूभर्तुः । कहियं केणवि हरिओ, कुमरो निसिपढमजामम्मि ॥१२॥ श्रुत्वेदं तव जनको, जननी लोकश्च विलपितुं लग्नः । अह ओयरिउँ पत्ते, जंपइ कुलदेवया एवं ॥१२२॥ नृप ! सुस्थो भव तव सूनुरपहतो योगिनाऽधमेन निशि । उत्तरसाहगमिसओ, कुमरस्स सिरं गहिस्सं ति ॥१२३॥ यक्षिण्या निजगेहे, नीतश्चेत्यादि स स्फुटं प्रोच्य । भणियं थोपदिणेहिं, इह एही गुरुविभूईए ॥१२४॥ अथ सा स्वस्थानमगात्, संवादयितुं वचस्त्वहं तस्याः । अवसोइ जोयणत्थं, विणिग्गओ निययभवणाओ ॥१२५।। तावत् सहसा केनाप्युक्तं पुरुषेण मुदितचित्तेन । मणचिंतियत्थसिद्धी, तुह भद्द ! इमा हवउ सिग्धं ॥१२६॥
Jain Eduetan
For Private & Personel Use Only
jainelibrary.org