SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मरत्नप्रकरणम् परहितार्थकारीगुणः २० ॥१०॥ BXXXXXXXXXXXXX योग्यचे रे पूर्व, स तव स्वामी भयेन मे नष्टः । अन्नह सिरेण तस्सेव, कालियं देविमच्चितो ॥१९॥ तदभावे तत्पूजा, तव शिरसाऽपि हि मयाऽद्य कर्तव्या । ता तुज्झ कहं सरणं, सो होही मूढ ! काउरिसो ? ॥१०॥ रे रे स तव स्वामी, ममाधुनाऽशंसि कालिकादेव्या । विज्झगुहाआसन्ने, पासे किर सेयभिक्खूणं ॥१०१॥ करवालोऽयं तस्यैव, निशित आनायितो मया पश्य । इमिण च्चिय तुह सीसं, छिज्जिहिई इण्हि निब्भंतं ।।१०२॥ उभयालापान् श्रुत्वा, दध्यौ भीमः सदुःखसामर्षम् । हा कह पावो विनडइ, मह मित्तं बुद्धिमयरहरं ॥१०३।। हक्कयति स्म ततस्तं, रे योगिब्रुव ! भवाधुना पुरुषः। गिण्हित्तु तुज्झ मउलिं, मउलेमि जयस्सवि दुहाई ॥१०४॥ तं नरमपास्य योगी, कुमारमभिधावितस्ततस्तेन । दारकवाडपहारेण, पाडिओ से कराउ असी ॥१०५॥ धृत्वा कचेषु भूमौ, निपात्य दत्त्वोरसि क्रमं भीमः । जा लुणिही से सीसं, ता काली अंतरे होउं ॥१०६॥ प्रीताऽऽह वीर ! मैनं, वधीहि मम वत्सलं छलितलोकम् । जो नरसिरकमलेहिं, करेइ मह पूयमइभत्तो ॥१०७॥ भो अष्टशतं पूर्ण, मौलीनां मोलिनाऽमुनाद्य स्यात् । पयडियनिययसरूवा, अहं च एयस्स सिझंती ॥१०८॥ तावत् त्वमसमकरुणापण्यापण आगमः क्षितिपतनय !॥ तुह पउरपउरिसेणं, तुट्ठा मग्गसु वरं रुइयं ॥१०९॥ परहितमतिः स ऊचे, तुष्टा यदि मम ददासि वरमिष्टम् । तो तिगरणपरिसुद्धं, जीववह लहु विवज्जेहि ॥११०॥ तव सुतपाशीलाभ्यां, विकलायाः का हि धर्मसम्प्राप्तिः । एसेव तुज्झ धम्मो, चएसु तसजीववहमेयं ॥१११॥ यदिह नात्मलाभ, लभते किल पादपो विना मूलम् । तह धम्मोवि जियाणं, न होइ नूणं दयाइ विणा ॥११२॥ XXXXXXXXXXXXXXXXXX तत्र भीमकुमार कथा। | ॥१०३॥ Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy