SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ &&&&&&&&&& कस्य भुजेयं ? किं वा, करिष्यतेऽनेन मम कृपाणेन ? । पिच्छामि सयं गंतुं, इय कुमरो उहिओ सहसा ।।८५॥ प्रणिपत्य सूरिचरणे, पश्चास्य इवातिकौतुकवशेन । उच्छलिउं छेयवरो, आरूढो तीइ बाहाए ॥८६॥ हरगलगवलसुनीलिमभुजाधिरूढो ब्रजन् गगनमार्गे । कालियपुट्ठारूढो, विण्हु व्व विरायए कुमरो ॥८७।। स्थूरस्थिरभुजफलकोपरिस्थितो विपुलगगनजलराशिम् । वणिओ व्व भिन्नपोओ, तरमाणो सहइ निवइसुओ ॥८८॥ बहुतरतरुवरगिरिगणगिरिसरितो याति यावदभिपश्यन् । भीमो अइसयभीम, ता पिच्छइ कालियामवणं ॥८९॥ तद्गर्भगृहासीना, प्रहरणयुग् महिषवाहनासीना । तेणं दिवा नररुंडमंडिया कालियापडिमा ॥९०॥ तस्याश्चाग्रे दशे, स पूर्वकापालिकस्तथा बेन । वामकरेणं एगो, पुरिसो केसेसु परिगहिओ ॥ ९१।। यस्यां किल बाहायामागच्छति नृपसुतः समारूढः । सा तस्स दुट्ठजोगिस्स, संतिया दाहिणा बाहा ।।९२॥ तं केशेषु गृहीतं, दृष्ट्वा परिचिन्तितं कुमारेण । किं एस कुपासंडी, काही एयस्स पुरिसस्स ? ॥१३॥ तत् प्रच्छन्नो भूत्वा, तावत् पश्यामि चेष्टितममुष्य । पच्छा जंकायच्वं, तं काहं इय विचिंतेउं ॥९४|| तस्थावुत्तीर्य भुजानिभृतस्तस्यैव योगिनः पश्चात् । अप्पित्तु कुमरखग्गं, सट्ठाणं सा भुया लग्गा ॥९५॥ तं नरमथ योग्यूचे, स्मरेष्टदेवं कुरुष्व भोः ! शरणम् । तुह सिरमिमिणा असिणा, जं छित्तुं पूइहं देविं ॥९६॥ सपाह परमकरुणारसनीरनिधिर्जिनेश्वरो देवः । सव्वावत्थगएणवि, सरियव्यो मज्झ न हु अन्नो ॥१७॥ दृढजिनधर्मधुरीणो, भीमाख्यो निजसखः कुलस्वामी। केगवि कत्थवि नीओ, कुलिंगिणा सो उ मे सरणं ॥९८॥ &&REEOS For Private Personal Use Only
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy