________________
श्रीधर्मरत्नप्रकरणम् ॥१०२॥
लापरहितार्थ
कारी गुणः
२०
REEEEEEEEEEEEEEEEX
त्वयि सुदृढो भक्तिभरो, राग इव सुपाशितेंऽशुके मेऽस्तु । जो पुज्जो तुह वि सया, सो मह देवो जिणो होउ ॥७॥ इति यावद् गुरुभक्तिः, साऽन्यदपि भणिष्यति स्फुटं किश्चित् । ता सुणिउं महुरझुणिं, कुमरो पुच्छइ तयं देविं ॥७२॥ अतिबन्धुरबन्धसमृद्धशुद्धसिद्धान्तसारवचनेन । के इह कुणंति सज्झायमसरिसं? सा तओ भणइ ॥७॥ सन्तीह गिरौ मुनयो, मासचतुष्काच पारयन्ति विभो !। तेसिं सज्झायपराण, एस सुम्मइ महुरसद्दो ॥७४॥ अथ नृपतिसूनुरूचे, हिमे शिखी सैच तमसि मणिदीपः । इत्यवि पुण्णेहि, सुसाहुसंगो महं जाओ ।।७५॥ तदहमिदानी रजनीशेषममीषां समीपमुपगम्य । गमिहं ति तओ नीओ, सो देवीए मुणीणंते ॥७६॥ प्रातः सपरिजनाऽहं, मुनीन् प्रणस्यामि सेति जल्पित्वा । सट्ठाणं संपत्ता, सुमरंती कुमरउवएसं ॥७७|| इतरोपि गुहाद्वारप्रत्यासन्नस्थितं ननाम गुरुम् । उवलद्धधम्मलाहो, उवविसए सुद्धमहिवीढे ॥७८॥ विस्मितहृदयोऽपृच्छद् , भगवन् ! कथमिह सुभीषणे देशे। तुम्भे चिट्ठह अभया, असहाया निरसणा तिसिया ? ॥७९॥ एवं कुमारपृष्टो, यावत् प्रतिभणति किश्चन मुनीशः । ता नियइ निवइतणओ, गयणे इंतं भुयं एग ॥८॥ दीर्घतरा गवलरुचिः, साऽवतरन्ती नभोङ्गणाच्छुशुभे । नहलच्छीए वेणि व्व लंबिरा लडहलावण्णा ॥८॥ तरलतरभीषणाकृतिरतिकठिना रक्तचंदनोल्लिप्ता । भूमीए पडिलग्गा, जमस्स जीह व्व सा सहइ ॥८२।। अथ विस्मयभरजननी, समागता झगिति तत्पदेशे सा । भयरहियाणं ताणं, मुणिकुमराणं नियंताणं ।।८३॥ आगम्य तदनु सहसा, क्षितिपतितनयस्य मण्डलाग्रं सा । मुट्ठीइ गहिय सुदिदं, चलिया पच्छामुहं झत्ति ॥८४॥
तत्र भीमकुमार. कथा। ॥१०२॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org