________________
ति चिंतेइ ॥५८॥
अद्याष्टापदवलिमातसगतमिदं त्रिदशसमा विज्झगिरी, तन्नामेणं
वीक्ष्य च तत्रात्मानं, मणिमयसिंहासने समासीनम् । अहियं विम्हियहियओ, जाव किमेयं ? ति चिंतेइ ॥५८॥ तावद्योजितहस्ता, तस्य पुरोभूय यक्षिणी प्राह । भद्द ! इमो विज्झगिरी, तन्नामेणं इमा अडवी ॥५९॥ विन्ध्याद्रिकन्दरान्तर्गतमतिसंगतमिदं त्रिदशसम ! । अहमित्य सामिणी जक्खिणी य नामेण कमलक्खा ॥६०॥ अद्याष्टापदवलिता, कपालिनोरिक्षप्तमन्तरिक्षतलात् । तं निवडतं पिक्खित्तु, पित्तु पत्ता इहं हिट्ठा ॥६१॥ सम्प्रति दुर्मथमन्मथशितशरनिकरप्रहारविधुराङ्गी । तुह सरणमहं पत्ता, सुपुरिस ! मं रक्ख रक्ख तओ॥६२॥ तदनु विहस्य स ऊचे, हे विबुधे ! बिबुधनिन्दितानेतान् । वंतासवे य पित्तासवे य तुच्छे अणिच्चे य ॥६३॥ नरकपुरसरलसरणिपायानायासनिवहसंसाध्यान् । अन्ते कयरणरणए, जणए बहुदुक्खलक्खाणं ॥६॥ आपातमात्रमधुरान् विषवत् परिणामदारुणान् विषयान् । भवतरुमूलसमाणे, माणेइ सचेयणो कोणु१॥६५॥ त्रिमिर्विशेषकम् शाम्यन्ति नैव विषया, हि सेवया प्रत्युत प्रवर्द्धन्ते । कररुहकंडुयणेणं, पामा इव पामरजियाणं ॥६६॥
उक्तं चन जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव, भूय एवाभिवर्द्धते ॥६७।। तद् दुःखलक्षहेतुं, गृद्धिं विषयेषु मुञ्च भवभीरु! । सिरिजिणनाहे तद्देसियम्मि भत्तिं सया कुणसु ॥६८॥ इति तद्वचनामृतमाप्य, यक्षिणी शान्तविषयसन्तापा । संजोडियकरकमला, कमलक्खा जंपए कुमरं ॥६९।। स्वामिस्तव प्रसादात्, सुलभं खलु मे परत्र विशदपदम् । नीसेसदुहाभोए, भोए सम्मं चयंतीए ॥७॥
For Private 3 Personal Use Only