SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मरत्नप्रकरणम् ॥१०१॥ Jain Education AAL तस्थावुद्यतखङ्गस्तत्पार्श्वेऽसौ कपाल्यथो दध्यौ । कुमरसिरगहणसिहबंधबहुलिया विहलिया ताव || ४४ || तदमुष्य शिरो ग्राह्यं स विक्रमेणैव मनसिकृत्यैवम् । गरुयगिरिसिहरलंघणपवणं काउं नियं रूवं ॥ ४५ ॥ कूपसमकर्णकुहरस्तमालदलकालकर्तिकाहस्तः । दिक्करडिरडियपडिमं, लग्गो धडहडिउमइवियडं ||४६ ॥ तद्दुर्विलसितमिति वीक्ष्य, नृपसुतः केसरीव करियूथम् । अक्खुहियमणो जा मंडलग्गमुग्गं स पडणेह ॥४७॥ तावदुवाच स पापो, रे बालक ! तव शिरःसरोजेन । पूइत अञ्ज नियगुत्तदेवयं होमि सुकयत्थो ||४८ || तत आख्यत् क्षितिपसुतो, रे रे पाषण्डिपाश ! पापिष्ठ ! । चंडालडुंबचिट्ठिय !, निडियकल्लाण ! अन्नाण ! ॥ ४९ ॥ विश्वसितानां येषां त्वया कपालैर्विनिर्ममे माला | ताणवि वहरं वालेमि, अञ्ज गहिउं तुह कवालं ।। ५० ।। मुक्तोऽथ कर्त्तिकाया, घातः कुपितेन तेन भीमोऽपि । तं खलिय खग्गदंडेण, खिप्पमारुहइ तक्खंधं ॥ ५१ ॥ दध्यौ च कमललावं, लुनामि किं मौलिमस्य खड्गेन । सेवमिमं पडिवन्नं, हणेमि कह कहयवेणऽहवा १ ॥५२॥ यदि कथमपि जिनधर्म, बहुशक्तियुतः प्रपद्यते चायम् । तो पवयणं पभावह, इय हणइ सिरम्मि मुट्ठीहिं ॥ ५३॥ यावत्तं हन्तुमना, दोर्दण्डाभ्यां ग्रहीष्यते योगी । ता तस्सवणस्संतो, पविसह करकलियकरवालो || ५४ ॥ तं प्रजहार कुमारः, खरनखरैः पोत्रवन् महीपीठम् । सो सुंडादंडपविट्ठस रडकरडिव्व क रडइ ॥५५॥ कृच्छ्रेण कर्ण कुहरात् करेण निःसार्य नृपसुतं योगी । धरिडं चरणे कंदुव्व, दूरमुच्छाल गयणे ॥ ५६ ॥ स तु निपतन् गगनतलाद्, दैववशात् प्रापि यक्षिणीदेव्या । करसररुहसंपुडए, काउं नीओ य नियभवणे ॥५७॥ " For Private & Personal Use Only परहितार्थ कारी गुणः २० तत्र भीमकुमारकथा । ॥१०१॥ w.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy