SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ SEXX श्रीधर्मरत्नप्रकरणम् ॥१०॥ परहितार्थकारी गुण: २० X & सत्सङ्गत्या जिनपतिनत्या गुरुसेवया सदा दयया । तपसा दानेन तथा, तत् सफलं तद् बुधैः कार्यम् ॥१७॥ यतःपुष्णाति गुणं मुष्णाति दृषणं सन्मतं प्रबोधयति । शोधयते पापरजः, सत्सङ्गतिरङ्गिनां सततम् ॥१८॥ सद्यः फलन्ति कामा, वामाः कामा भयाय न यतन्ते । न भवति भवभयभीतिर्जिनपतिनतिमतिमतः पुंसः ॥१९॥ गुरुसेवाकरणपरो, नरो न रागैरभिद्रुतो भवति । ज्ञानसुदर्शनचरणराद्रियते सद्गुणगणैश्च ॥२०॥ प्रौढस्फूर्तिनिरुपममूर्तिः शरदिन्दुकुन्दसमकीर्तिः । भवति शिवसौख्यभागी, सदा दयालङ्कृतः पुरुषः ॥२१॥ जलमिव दहनं स्थलमिव जलधिग इव मृगाधिपस्तस्य । इह भवति येन सततं, निजशक्त्या तप्यते सुतपः ॥२२॥ तं परिहरति भवार्त्तिः, स्पृहयति सुगतिर्विमुञ्चते कुगतिः । यः पात्रत्राकुरुते, निजकं न्यायार्जितं वित्तम् ॥२३॥ इति गुरुवचनं श्रुत्वा, नरनाथः प्रमुदितः सुतादियुतः । गिण्हइ गिहत्यधम्मं, सम्म सम्मत्तसंजुत्तं ॥२४॥ शमिनां स्वामिनमानम्य, मेदिनीशो जगाम निजधाम । भवियजणबोहणत्थं, गुरूवि अन्नत्थ विहरेइ ॥२५॥ आसन्नासीनसखं, निजभवनस्थं कुमारमन्येयुः । सूरिगुणे वनंतं, नमिउं विण्णवइ इय वित्ती ॥२६॥ देव ! नररुण्डमालाकलितः कापालिको बलिष्ठाङ्गः । तुह दंसणमीहइ तो, कुमरेणं मुंच इय भणिए ॥२७॥ तेनासौ परिमुक्तो, दवाशीर्वादमुचितमासीनः । पत्थावं लहिय भणेइ, देहि मह कुमर ! झत्ति रहं ॥२८॥ तदनु भ्रूक्षेपवशाद्, दूरस्थे परिजने जगौ योगी। भुवनक्खोहिणिनामा, कुमार ! मह अत्थि वरविज्जा ॥२९॥ &&&&&&&&&&&& तत्र भीमकुमार कथा। | ॥१०॥ Jain EducatHIVIRAL For Private & Personal Use Only & Mpww.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy