________________
प्राणेशा तस्य बभूव, मालती मालतीसुरभिशीला । निस्सीमअभीमपरोवयारसारो सुओ भीमो ॥३॥ अतिशुद्धबुद्धिबुद्धिलमन्त्रिसुतः प्रेमवारिवारिनिधिः । भीमकुमरस्स जाओ, वरमित्तो बुद्धिमयरहरो ॥४॥ अन्येयुः सवयस्यः, प्रशस्यविनयो नयोज्ज्वलः स्वगृहात् । कुमरो पभायसमए, संपत्तो रायपयमले ॥५॥ अनमन्नृपपदकमलं, तेन निजाके क्षणं परिष्वज्य । संठविओ पच्छा पुण, उवविट्ठो उचियठाणम्मि ॥६॥ नरनाथचरणयुगलं, सप्रणयं निजकमङ्कमारोप्य । संवाहइ गयबाहं, नीलुप्पलकोमलकरहिं ॥७॥ भक्तिभरनिर्भराङ्गः, शृणोति जनकस्य शासनं यावत् । उज्जाणपालगेणं, ता विष्णत्तो निवो एवं ॥८॥ देव ! नृपदेववन्दितपदारविन्दोरविन्दमुनिराजः । भूरिविणेयसमेओ, पत्तो कुसुमाकरुज्जाणे ॥९॥ तछ्त्वा भूभा, दत्त्वा दानं महन्मुदा तस्मै । बहुमंतिकुमारजुओ, पत्तो गुरुचरणनमणत्थं ॥१०॥ विधिना तिततिसहितं, यतिपतिमभिवन्द्य नृपतिरासीनः । दुन्दुभिउद्दामसरं, गुरूवि एवं कहइ धम्म ॥११॥ विफलं पशोरिवायुनरस्य नित्यं त्रिवर्गशून्यस्य । तत्रापि वरो धर्मो, यत्तमृते स्तो न कामार्थौ ॥१२॥ स रजः कनकस्थाले, क्षिपति स कुरुतेऽमृतेन पदशौचम् । गृह्णाति काचशकलं, चिन्तारत्नं स विक्रीय ॥१३॥ बाहयति जम्भशुम्भनकुम्भिनमिन्धनभरं स मूढात्मा । स्थूलामलमुक्ताफलमालां विदलयति सूत्रार्थम् ॥१४॥ उन्मूल्य स कल्पतरूं, धत्तूरं वपति निजगृहेऽल्पमतिः। नावं स जलधिमध्ये, भिनत्ति किल लोहकीलाय ॥१५॥ भस्मकृते स दहति चारु, चन्दनं यो मनुष्यजन्मेदम् । कामार्थाथै नयते, सततं सद्धर्मपरिमुक्तः॥१६॥ चतुर्भिः कलापकम् ।
Jain Education HY
For Private Personel Use Only
jainelibrary.org