SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मरत्नप्रकरणम् परहितार्थकारी गुणः २० ॥९९॥ पर्यवसानफलं-सकलफलपर्यन्तवर्ति फलं यस्याः सा तथा । 'गाह त्ति' संग्रहगाथा, एतल्लक्षणं चैतत्-"विषमाक्षरपादं च०" इत्यादि छन्दःशाखप्रसिद्धमिति । श्रीधर्मदासगणिपूज्यैरुपदेशमालायामप्युक्तम्वंदइ पडिपुच्छइ पज्जुवासए साहुणो सययमेव । पढइ सुणेइ गुणेइ य, जणस्स धम्म परिकहेइ ॥ ति । किंविशिष्टः सन् ? इत्याह-निरीहचित्तः' निःस्पृहमनाः, सस्पृहो हि शुद्धमार्गोपदेष्टाऽपि न प्रशस्यते । तथा चोक्तम्परलोकातिगं धाम, तपः श्रुतमिति द्वयम् । तदेवार्थित्वनिर्लप्तसारं तृणलवायते ॥ किमित्येवंविधः ? इत्याह-महासत्व इति कृत्वा, यतः सत्त्ववतामेवामी गुणाः सम्भवन्ति । तथाहिपरोपकारैकरतिनिरीहता, विनीतता सत्यमतुच्छचित्तता । विद्याविनोदोऽनुदिनं न दीनता, गुणा इमे सत्त्ववतां भवन्ति ॥ इति । भीमकुमारकथा चेयम्कपिशीर्षकदलकलितं, जिनभुवनसुकेशरं श्रिया श्लिष्टम् । किंतु जडसंगमुकं, इहत्थि कमलं व कमलपुरं ॥१॥ तत्राभवदरिपार्थिवकरटिघटाविघटनप्रकटवीर्यः । णयकाणणकयवासो, हरि ब हरिवाहणो राया ॥२॥ तत्र भीमकुमार कथा । ॥९९॥ Jain EducatHYI For Private Personel Use Only Jww.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy