SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ सिद्धिप पञ्चक्वाण सूत्रस्य तथा चोक्तं श्रीपञ्चमाङ्गद्वितीयशतकपञ्चमोद्देशके"तहारूवं णं भंते ! समणं वा माहणं वा पज्जुवासमाणस्स किंफला पज्जुवासणा गोयमा ! सवणफला। से णं भंते ! सवणे किंफले ? | नाणफले। सेणं भंते! नाणे किंफले ? विनाणफले। सेणं भंते ! विन्नाणे किंफले? पच्चक्वाणफले । सेणं भंते! पच्चक्खाणे किंफले ? संजमफले । से णं भंते ! संजमे किंफले ? अणण्हयफले । एवं अणण्हए तवफले । तवे चोदाणफले। बोदाणे अकिरियाफले । सेणं भंते ! अकिरिया किंफला ? सिद्धिपज्जवसाणफला पन्नत्ता गोयमा । सवणे नाणे य विष्णाणे, पञ्चक्रवाणे य संजमे । अणण्हए तवे चेव, बोदाणे अकिरिया चेव ॥ अस्य सूत्रस्य वृत्ति:'तहारूव'मित्यादि । 'तथारूपम्' उचितस्वभावं कञ्चन पुरुषं श्रमणं वा तपोयुक्तं उपलक्षणत्वादस्योत्तरगुणवन्तमित्यर्थः। 'माहनं वा' स्वयं हनननिवृत्तत्वात् परं प्रति माहनेतिवादिनम् , उपलक्षणत्वादेव मूलगुणयुक्तमितिभावः । वाशब्दोऽत्र समुच्चये । अथवा श्रमणःसाधुः, माहन:-श्रावकः । 'श्रवणफले ति सिद्धान्तश्रवणफला । 'नाणफल' ति श्रुतज्ञानफलम् , श्रवणाद्धि श्रुतज्ञानमवाप्यते । 'विन्नाणफल' ति विशिष्टज्ञानफलम् , श्रुतज्ञानाद्धि हेयोपादेयविवेककारि विज्ञानमुत्पद्यते एव । 'पच्चक्खाणफल' त्ति विनिवृत्तिफलम् , विशिष्टज्ञानो हि पापं प्रत्याख्याति । 'संजमफल' ति कृतप्रत्याख्यानस्य हि संयमो भवत्येव । 'अणण्हयफल' त्ति अनाश्रवफलम् , संयमवान् किल | नवं कर्म नोपादत्ते । 'तवफल' त्ति अनाश्रवो हि लघुकर्मत्वात्तपस्यतीति । 'वोदाणफल' त्ति व्यवदानं कर्मनिर्जरणम् , तपसा हि पुरातनं कर्म निर्जरयति । 'अकिरियाफल' ति योगनिरोधफलम् , कर्मनिर्जरातो हि योगनिरोधं कुरुते । 'सिद्धिपज्जवसाणफल' ति सिद्धिलक्षणं तपोयुक्त Jain Education H For Private & Personel Use Only jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy