Book Title: Dharmbindu Prakaran Part 03
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 196
________________ धाण प्रSPRI HII-3 | मध्याय-८ | सूत्र-५ ૧૭૭ ततोऽष्टकषायावशेषक्षये यदि पुरुषः प्रतिपत्ता ततो नपुंसकवेदं ततः स्त्रीवेदं ततो हास्यादिषट्कं ततः पुनः पुरुषवेदं क्षपयति, यदि पुनर्नपुंसकं स्त्री वा तदा पुरुषवेदस्थाने स्ववेदमितरवेदद्वयं च यथाजघन्यप्रथमतया क्षपयति, ततः क्रमेण क्रोधादीन् संज्वलनान् त्रीन् बादरलोभं चात्रैव क्षपयित्वा सूक्ष्मसंपरायगुणस्थाने च सूक्ष्मम्, सर्वथा विनिवृत्तसकलमोहविकारां क्षीणमोहगुणस्थानावस्था संश्रयते, तत्र च समुद्रप्रतरणश्रान्तपुरुषवत् संग्रामाङ्गणनिर्गतपुरुषवद्वा मोहनिग्रहनिश्चलनिबद्धाध्यवसायतया परिश्रान्तः सनन्तर्मुहूर्तं विश्रम्य तद्गुणस्थानकद्विचरमसमये निद्राप्रचले चरमसमये च ज्ञानावरणान्तरायप्रकृतिदशकं दर्शनावरणावशिष्टं प्रकृतिचतुष्कं च युगपदेव क्षपयति । बद्धायुः पुनः सप्तकक्षयानन्तरं विश्रम्य यथानिबद्धं चायुरनुभूय भवान्तरे क्षपकश्रेणिं समर्थयत इति । यश्चात्रापूर्वकरणोपन्यासानन्तरं क्षपक श्रेणेरुपन्यासः स सैद्धान्तिकपक्षापेक्षया, यतो दर्शनमोहसप्तकस्यापूर्वकरणस्थ एव क्षयं करोतीति तन्मतम्, न तु यथा कार्मग्रन्थिकाभिप्रायेण अविरतसम्यग्दृष्ट्याद्यन्यतरगुणस्थानकचतुष्टयस्थ इति । ततो 'मोहसागरोत्तारः' मोहो मिथ्यात्वमोहादिः स एव सागरः स्वयंभूरमणादिपारावारः मोहसागरः, (?) तस्मादुत्तारः परपारप्राप्तिः, ततः 'केवलाभिव्यक्तिः, केवलस्य' केवलज्ञानकेवलदर्शनलक्षणस्य जीवगुणस्य ज्ञानावरणादिघातिकर्मोपरतावभिव्यक्तिः आविर्भावः, ततः 'परमसुखलाभः, परमस्य' प्रकृष्टस्य देवादिसुखातिशायिनः 'सुखस्य लाभः' प्राप्तिः, उक्तं च - “यच्च कामसुखं लोके यच्च दिव्यं महासुखम् । वीतरागसुखस्येदमनन्तांशो न वर्तते ।।२२२।।" [ ] इति ।।५/४८६।। शार्थ: 'अपूर्वाणां' ..... इति ।। स्थितियात-रसधात-श्रेणी-संम सने अपूर्वस्थिति स्व३५ એવા અપૂર્વનું પાંચે અર્થોનું પૂર્વનાં ગુણસ્થાનકોમાં અપ્રાપ્ય એવા અપૂર્વનું, કરણ છે જેમાં તે અપૂર્વકરણરૂપ આઠમું ગુણસ્થાનક અને તેના પછી ક્ષપકને=ઘાતિકર્મની પ્રકૃતિનો ક્ષય કરનારા સાધુને, મોહનીયાદિ પ્રકૃતિના ક્ષયના ક્રમરૂપ શ્રેણિ પ્રાપ્ત થાય છે. ક્ષપકશ્રેણીનો ક્રમ આ પ્રમાણે છે – અહીં=સંસારમાં પરિપકવ સમ્યગ્દર્શનાદિ ગુણવાળો જીવ ચરમદેહવર્તી અવિરત-દેશવિરત-પ્રમત્તસંવતઅપ્રમતસંયત અન્યતર ગુણસ્થાનકમાં રહેલો પ્રવૃદ્ધ તીવ્ર શુદ્ધ ધ્યાનને આધીન એવા માનસવાળો, ક્ષપકશ્રેણી આરોહણ કરવાની ઇચ્છાવાળો અપૂર્વગુણસ્થાનકને પ્રાપ્ત કરીને પ્રથમથી અનંતાનુબંધી (?)

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266