________________
धाण प्रSPRI HII-3 | मध्याय-८ | सूत्र-५
૧૭૭ ततोऽष्टकषायावशेषक्षये यदि पुरुषः प्रतिपत्ता ततो नपुंसकवेदं ततः स्त्रीवेदं ततो हास्यादिषट्कं ततः पुनः पुरुषवेदं क्षपयति, यदि पुनर्नपुंसकं स्त्री वा तदा पुरुषवेदस्थाने स्ववेदमितरवेदद्वयं च यथाजघन्यप्रथमतया क्षपयति, ततः क्रमेण क्रोधादीन् संज्वलनान् त्रीन् बादरलोभं चात्रैव क्षपयित्वा सूक्ष्मसंपरायगुणस्थाने च सूक्ष्मम्, सर्वथा विनिवृत्तसकलमोहविकारां क्षीणमोहगुणस्थानावस्था संश्रयते, तत्र च समुद्रप्रतरणश्रान्तपुरुषवत् संग्रामाङ्गणनिर्गतपुरुषवद्वा मोहनिग्रहनिश्चलनिबद्धाध्यवसायतया परिश्रान्तः सनन्तर्मुहूर्तं विश्रम्य तद्गुणस्थानकद्विचरमसमये निद्राप्रचले चरमसमये च ज्ञानावरणान्तरायप्रकृतिदशकं दर्शनावरणावशिष्टं प्रकृतिचतुष्कं च युगपदेव क्षपयति । बद्धायुः पुनः सप्तकक्षयानन्तरं विश्रम्य यथानिबद्धं चायुरनुभूय भवान्तरे क्षपकश्रेणिं समर्थयत इति । यश्चात्रापूर्वकरणोपन्यासानन्तरं क्षपक श्रेणेरुपन्यासः स सैद्धान्तिकपक्षापेक्षया, यतो दर्शनमोहसप्तकस्यापूर्वकरणस्थ एव क्षयं करोतीति तन्मतम्, न तु यथा कार्मग्रन्थिकाभिप्रायेण अविरतसम्यग्दृष्ट्याद्यन्यतरगुणस्थानकचतुष्टयस्थ इति ।
ततो 'मोहसागरोत्तारः' मोहो मिथ्यात्वमोहादिः स एव सागरः स्वयंभूरमणादिपारावारः मोहसागरः, (?) तस्मादुत्तारः परपारप्राप्तिः, ततः 'केवलाभिव्यक्तिः, केवलस्य' केवलज्ञानकेवलदर्शनलक्षणस्य जीवगुणस्य ज्ञानावरणादिघातिकर्मोपरतावभिव्यक्तिः आविर्भावः, ततः 'परमसुखलाभः, परमस्य' प्रकृष्टस्य देवादिसुखातिशायिनः 'सुखस्य लाभः' प्राप्तिः, उक्तं च - “यच्च कामसुखं लोके यच्च दिव्यं महासुखम् । वीतरागसुखस्येदमनन्तांशो न वर्तते ।।२२२।।" [ ] इति ।।५/४८६।। शार्थ:
'अपूर्वाणां' ..... इति ।। स्थितियात-रसधात-श्रेणी-संम सने अपूर्वस्थिति स्व३५ એવા અપૂર્વનું પાંચે અર્થોનું પૂર્વનાં ગુણસ્થાનકોમાં અપ્રાપ્ય એવા અપૂર્વનું, કરણ છે જેમાં તે અપૂર્વકરણરૂપ આઠમું ગુણસ્થાનક અને તેના પછી ક્ષપકને=ઘાતિકર્મની પ્રકૃતિનો ક્ષય કરનારા સાધુને, મોહનીયાદિ પ્રકૃતિના ક્ષયના ક્રમરૂપ શ્રેણિ પ્રાપ્ત થાય છે. ક્ષપકશ્રેણીનો ક્રમ આ પ્રમાણે છે –
અહીં=સંસારમાં પરિપકવ સમ્યગ્દર્શનાદિ ગુણવાળો જીવ ચરમદેહવર્તી અવિરત-દેશવિરત-પ્રમત્તસંવતઅપ્રમતસંયત અન્યતર ગુણસ્થાનકમાં રહેલો પ્રવૃદ્ધ તીવ્ર શુદ્ધ ધ્યાનને આધીન એવા માનસવાળો, ક્ષપકશ્રેણી આરોહણ કરવાની ઇચ્છાવાળો અપૂર્વગુણસ્થાનકને પ્રાપ્ત કરીને પ્રથમથી અનંતાનુબંધી (?)